पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६. भगवन् = हे भगवान् ! ( यतः = चूंकि ) त्वत् - = आप के श्रीशिवस्तोत्रावली प्रकाशवपुषः = प्रकाश-स्वरूप से विभिन्नं = भिन्न किंचन = कुछ ( अपि = भी ) प्रतिभातुं = चमक न प्रभवति = नहीं सकता, तत् = इसलिए, ईश्वर = हे स्वामी ! प्रकृतितः = स्वभाव से = विदूरः = दूर अर्थात् अप्राप्य अपि = होते हुए भी ( त्वं = []) ( मया = मुझे ) सदैव = सदा ही परिलब्धः = प्राप्त असि = हैं ॥ ६ ॥ हे ईश्वर असि त्वं प्रकृतित: विदूरोऽपि - स्वरूपगोपनादप्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः । यतः यत्किंचित्प्रतिभातुं प्रभवति- भासते, तत्त्वत्तः प्रकाशवपुषश्चिद्रूपात् न भिन्नं प्रकाशमयस्यैव प्रकाशा- र्हत्वात् | यथोक्तम् 'यस्मात्सर्वमयो जीवः .. ।' स्पं० २ नि०लो० ३ || इत्यादि । 'भोक्तैन भाग्यभावेन सदा सर्वत्र संस्थितः' । स्पन्द० २ नि० श्लो० ४ ॥ इत्यन्तम् ॥ ६॥ प्रभो = हे ईश्वर ! केचित् = कुछ लोग भेद- = (स्वरूप-अप्रथनात्मक) भेद रूपी = पर्युषित - = बासी ( अर्थात् नीरस) वृत्तिम् = वृत्ति से पादपङ्कजरसं तव केचिद् भेदपर्युषितवृत्तिमुपेताः । केचनापि रसयन्ति तु सद्यो भातमक्षंतवपुयशून्यम् ॥ ७॥ उपेताः = युक्त होकर तव = आप के पाद-पंकज- = चरण कमलों का र = आनन्द-रस रसयन्ति = चखते हैं, १. ख० पु० तत् तत्त्वतः - इति पाठः । २. ख० पु० अक्षयवपुः - इति पाठः ।