पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरसोइलाख्यं चतुर्थ स्तोत्रम् तव चरणयुगलं – ज्ञानक्रियामयमरीचिद्वयम् | सम्पदः - समावेशसारा परमानन्दमय्यः | अदूरे – निकटे ॥ ४ ॥ - तावकाधिकमलासनलीना ये यथारुचि जगद्रयन्ति । ते विरिश्चिमधिकारमलेना- लिप्तमस्ववशमीश हसन्ति ॥ ५ ॥ ते = वे अधिकार = अधिकार के ईश = हे ईश्वर ! - ये = जो ( भक्त-जन ) तावक = आपके अङ्घ्रि- = चरण रूपी कमल- - कमलों के आसन- = आसन पर लीना: = ( सुख से ) बैठे हुए = यथारुचि = (अपनी) रुचि के अनुसार जगत्- = जगत का रचयन्ति = निर्माण करते हैं, = = मलेन = विकार से आ- = पूर्ण रूप में लिप्तम् = लिप्त ( अत एव = और इसीलिए ) अस्ववशं = पराधीन बने हुए | विरिचि = ब्रह्मा जी पर हसन्ति = हंसते हैं ॥ ५ ॥ - संकोच विकासपरत्वन्मरीचिविश्रान्ताः, तत एव आस्वादितस्वा- तन्त्र्याः, यथारुचि – करणेश्वरीप्रसरयुक्त था ये जगद्रयन्ति ते विरिचि ब्रह्माणम् अधिकारमलेन आ-समन्तात् लिप्तमत एव नियतिपरतन्त्रत्वा दस्ववशम्— अस्वतन्त्रम् | हे ईश- स्वतन्त्र | हसन्ति - कमलासनोऽकि तेषां हासास्पमित्यर्थः ।। ५ ।। त्वत्प्रकाशवपुषो न विभिन्नं किंचन प्रभवति प्रतिभातुम् । तत्सदैव भगवन् परिलब्धो- उसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥ ५५ १. ख० पु० ज्ञानक्रियामयं मरीचिद्वयम् – इति पाठः । ग० पु० ज्ञानक्रियामरीचिद्वयमिति पाठः ।