पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ भगवन् = हे भगवान् ! - = जब तक यावत् ( अहं = मैं ) तव = तुम्हारा - सदा- = सदैव उदितः = ( सेवा में ) तत्पर - श्रीशिवस्तोत्रावली दासः = सेवक सद शीघ्र ही ( अर्थात् शक्तिपात से) तराम् = पूर्ण रूप में भवामि = बन जाऊं, शिव शिव = हे कल्याण-स्वरूप शिव ! = . शम्भो = हे शांति-दायक ! - • ( तावत् = तब तक ही ) निज़म् : अध्वानं = ( उत्तम ) मार्ग = अपना - प्रकटय = प्रकट करें और ) निजमध्वानं स्वं शाक्तं मार्गम्, रूपस्य, लोकस्य – मेयमातृवर्गस्य अखिलस्य - लोक्यलोकयितृ- सदाशिवान्तस्य चरितानि स्थग- यतरां - निःशेषेण नाशय । यावत् तव सदोदितो दासो भवामि - त्वञ्च - रणसपर्या परो नित्यसमाविष्टः स्फुरामि इति यावत् ॥ ३ ॥ वत्सल = कृपालु प्रभु ! आशु = ( मुझ पर ) शीघ्र ही - करुणां '= दया ( च = अखिल- शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् । कीजिए, तव चरणकमलयुगल- स्मरणपरस्य हि सम्पदोऽदूरे ॥ ४ ॥

कुरु = हि = क्योंकि = सभी लोक-चरितानि = लोक व्यवहारों को १ . ख० पु० चरितानि चेष्टितानि २. ख० पु० शमय – इति पाठः । - स्थगय = आच्छादित करें ॥ ३ ॥ = शंकर = हे कल्याण कारक - शरणागत- = हे शरणागतों के प्रति स्मरण = ध्यान करने में तव = आप के चरण कमल = चरण-कमलों के युगल = जोड़े का परस्य = लगे हुए ( मे = = मुझ से ) सम्पदः = ( मोक्ष रूपी ) संपदाएं अदूरे = दूर नहीं ( रह सकतीं ) ॥४॥ - इति पाठः ।