पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उल्लङ्घ्य विविधदैवत- सोपानक्रममुपेयशिवचरणान् । आश्रित्याप्यधरतरां भूमिं चित्रमुज्झामि नाथापि विविध- = भिन्न भिन्न दैवत- सोपान- = सोपान के = = देवताओं के सुरसोइलाख्यं चतुर्थ स्तोत्रम् क्रमम् = क्रम का = उल्लङ्घन्य = उल्लंघन कर के ( तथा ) उपेय- = प्राप्त करने योग्य शिव-चरणान् = शिव-चरणों का आश्रित्य = सहारा ले कर - अपि = भी - ॥२॥ ( अहम् = मैं ) - - अद्यापि = अभी भी अधर-तरां = अत्यन्त नीच भूमिं = अवस्था को न = नहीं उज्झामि = त्यागता, ( इति तु = यह तो ) चित्रम् = बड़ा आश्चर्य है ॥ २ ॥ - दैवतान्येव विविधानि - ब्रह्मविष्णुरुद्रेश्वर सदाशिवशिवादिरूपाणि सोपानक्रमः | तमुल्लंध्य - विश्रांतिपदीकृत्य, उपेयस्य - उपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य, चरणान्– मरीचीन्, आ - समन्तात् श्रित्वा - समावेशयुक्त या स्वीकृत्यापि, चित्रं यदद्यापि अघरतरां भूमि - व्युत्थानपतितां मायीयदेहादिप्रमातृतां न त्यजामि दैवतानां सोपान- क्रमेण अनुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्ना- त्मनस्तत्समाश्रयेण लाध्यतां ध्वनति ॥ २॥ प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि । यावद्भवामि भगवं- स्तव सपदि सदोदितो दासः ॥ ३ ५३ १. ख० पु० दैवतान्यैव ——इति पाठः । २. ख० पु० अनुपादेयता-इति पाठः ।