पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( प्रभो = हे प्रभु ! ) - इदम् = यह उग्रं = भयंकर सुरसोलाख्यं चतुर्थ स्तोत्रम् विगलितः तदपि = तो भी - भवत् = आपकी पुर- आनन्द पुरी के = फाटक के अर्गल - = अर्गलायुक्त — कवाट = किवाड़ अणु अपि = ज़रा भी नास्ति = नहीं खुलते ॥ १५ ॥ -- जगत् = जगत - परिसमाप्तम् इव = समाप्त होने को है, गोपुर- ( च = और ) मनसः = ( मेरे ) मन का अविरलः = बहुत बड़ा मलः = मल ( विकार ) - = नष्ट हुआ है, - प्रस्फुरत्प्रत्यप्रसमावेशसंस्कारस्य व्युत्थानभूमिमबतितीर्षोरियमुक्तिः । उग्रं-भेदमयत्वाझीषणम् | जगत् - बिश्वं, परिसमाप्तमिव समाविष्टस्य हि न बाह्यं विश्वं विभाति, अथ च संस्कारशेषतया आस्ते इति इव शब्दः | मनसश्च अविरलो घनः मलः - अविद्या कलात्मा विगलितः । तथापि निःशेषशान्ताशेष विश्वमयप्रफुल्लमहाविद्योद्यज्जगदानन्दमयस्य पूरकत्वात्पुररूपस्य यद्गोपुरं पुरंद्वारं; परमशक्तिरूपं तत्र अर्गलयुक्त- कवाटविघट्टनम् अतिदृढाख्यातिपुटविपाटनं मम मनागपि नास्ति । अनेन प्रविगलितनिःशेषदेहादिसंस्कारां परां भूमिमेवोपादेयत्वेन ध्वनति | यदुक्तं 'सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः । , शिव: चिदानन्दधनः परमाक्षरविग्रहः ॥' प्र० ४ अ ०, १ श्र० १४ का० ॥ १. ख० पु० स्फुरत् इति पाठः । २. गोपुरं द्वारमिति ख० पु० पाठः । इत्यादि श्रीप्रत्यभिज्ञायाम् । 'सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते । इति श्रीपूर्षशाको ॥ १५ ॥ सततफुल्लभवन्मुखपङ्कजो- दरविलोकनलालसचेतसः । A