पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतच और सत् ( दोनों ) से अन्यः = न्यारे हैं, तेन = इसी लिए ( ) प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् - - भावाभावौ परस्परं भिन्नौ । त्वमसतः - खपुष्पादे: सतश्च - नील- सुखादेरन्य:- विलक्षण: चिदानन्दघनः । अत एव सदसन्मयः - सद्रूपो- ऽप्य सद्रूपोऽपि, सदसद्रूपोऽपि विश्वात्मकस्त्वम् । नतु सद्रूप एव वा, असद्रूप एव वा, सदसद्रूप एव वा, उभयोज्झित एव वा । तथा च श्रीभर्गशिखायां न सन्न चासत्सदसन्नैव तदुभयोज्झितम् ।” ( प्रभो = हे ईश्वर ! ) सहस्र- = हज़ारों सूर्य- सूर्यो किरण- = किरणों से अधिक- अधिक इत्युपक्रम्य "दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् || " इत्यनिषेचनीयतयैव विश्वोत्तीर्ण विश्वमयचिदानन्दघनमनुत्तरस्वरूपं - "सदसत्त्वेन' ....।" ३ स्तो०, श्लो० १ ॥ ......... इति लोकेन भावनीयसदसत्ताकोटिद्वय वैलक्षण्यमुक्तम् । अनेन तु सर्व- भावाभावोत्तरत्वम् ॥ १८ ॥ = सदसन्मयः असि '= सत् स्वरूप और असत् स्वरूप दोनों हैं ॥ १८ ॥ सहस्र सूर्यकिरणाधिकशुद्धप्रकाशवान् । अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥ १९ ॥ ४९ शुद्ध- = उज्ज्वल प्रकाशवान् : = प्रकाश वाले अपि = होते हुए भी ( च = और) सर्व = सभी = भुवन = लोकों में - व्यापकः = व्यापक अपि = होने पर भी त्वं = = आप न दृश्यसे = दिखाई नहीं देते ॥१९॥ सहस्रसूर्यकिरणेभ्योऽप्यधिक : - तेषामपि तत्प्रकाशत्वात् । शुद्ध:- BA १. ख० पु० परस्परभिन्नौ~इति पाठः । ४ शि०