पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· श्रीशिवस्तोत्रावली चिदेकरूपः प्रकाशो भून्ना प्राशस्त्येन च यस्य । अत एव सर्वभुवनव्या- पकोऽपि त्वं मायाव्यामूढैर्न दृश्यसे- भासमानोऽपि न प्रत्यभिज्ञायसे इति यावत् ॥ १६ ॥ ५० जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः । विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥ २० ॥ येन = चूँकि ( त्वं = [प] ) किल = सचमुच - जडे = जड जगति = जगत में चिद्रूपः = चेतन–स्वरूप ( असि = हैं ) भवान् = = आप - ८ बेघे-अपि = और जानने योग्य ( तत्त्व सर्वोत्तमः = सब से उत्तम हैं ॥२०॥ के विषय ) ) में नाथ = हे स्वामी ! अन्यैः = और बातों के आक्रन्दितैः = चिल्लाने से अलम् = कोई लाभ नहीं । - - जगति - क्षित्यादिसदाशिवावसाने जडे वेद्ये मिते च असि त्वं चिद्रूपो वेदको व्यापकञ्च यतस्ततः सर्वोत्तमोऽसीति सम्बन्धः ।। २० ।। ( अहं = मैं ) - वेदकः = ज्ञान कराने वाले ( असि = हैं ) मिते च = तथा ससीम में अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः । तीव्र विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥ २१ ॥ S इयत् = इतना विभुः = व्यापक असि = हैं = एव = ही - प्रभोः = प्रभु के तेन = इस लिए - पुरः = सामने तीव्र = ज़ोर से विरौमि = चिल्ला कर कहता हूँ - - यत् = कि एवं = ऐसा विदन् = जानते अपि = हुए भी मुह्यामि = मैं मोह में पड़ता हूँ ॥२१॥ = १. ख० पु० सर्वभुवनव्यापकत्वम् ––इति पाठः ।