पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः । तत्त्वेन जप इत्यक्षमालया दिशसि कचित् ॥ १७ ॥ ऐक्यतः = एकीकरण द्वारा ( साक्षा- - कार करना ही ) = तत्त्व-दृष्टि से ४८ ( शिव = हे मंगल-स्वरूप ईश्वर ! ) - = मत्परं = 'मुझ से बढ़ कर ( अन्यदू- • और कोई ) उत्कृष् = उत्कृष्ट ( दैवतं = देवता ) न अस्ति = नहीं है, तत्रापि = फिर भी ( अहं मैं ) जापकः अस्मि = जप करता हूँ, तत् = इसलिए | तत्त्वेन जपः = जप ( हैं ), ' इति त्वम् = यही आप - क्वचित् = कहीं ( अर्थात् किसी अपने चित्र में ) - 'महेशितुरपि जप्यं देवतान्तरमस्ति- अक्षमालायोगात्, - इति ये मुह्यन्ति तान् बोधयितुमाह; - मत्परं तावन्नास्ति तथापि जापकोऽस्मि यत्, तत् – तस्मात् ऐक्यतः - ऐक्येन चिद्भेदेन परमार्थतो जपः - - 2 पूर्णाहन्ताविमर्शात्मा नित्योदितो भवति - इत्यक्षमालया क्वचित-गौरी- श्वराद्याकृतौ दिशसि – कथयसि । तच्छब्दाद्यच्छन्द आक्षेप्य: । अथवा अक्षमालया- करणीश्वरीपंक्त्या समस्तार्थसार्थसर्गसंहारपरम्परासमा- पत्तये पुनः पुनरावर्तमानया ऐक्यत:- महार्थनयाभेदसारेणैकत्वेन च जपः- अनुत्तर बिमर्शसारो भवतीत्यक्षमालयैव-वर्णलिपिन्यासेन युक्त्या शिक्षयसि ॥ १७ ॥ प्रभो = हे प्रभु ! - अक्षमालया = रुद्राक्षमाला धारण करने से 1 दिशसि = उपदेश करते हैं ॥ १७ ॥ सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो । त्वं चासतस्सतश्चान्यस्तेनासि सदसन्मयः ॥ १८ ॥ असत् = असत् ( अव्यक्त ) अवश्यं = अवश्य ही सतः = सत् ( व्यक्त ) से परम् = भिन्न है, - सत् च = और सत् अस्मात् = उस से ( अर्थात् असत् से ) परम् (अस्ति) = भिन्न हैं, त्वं च = आप तो असतः = असत्