पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दासाः = सेवक ( अर्थात् भक्त ) = जयन्ति * = धन्य हैं, येषां = जिनके लिए एषः = यह ( भयप्रद ) संसार- = संसार रूपी = प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् सम्पश्यन् इत्यादि ॥ १५ ॥ - जगद्वन्द्यत्वं - शिवसमावेशपात्रत्वात् । जगतां विभो ! तव दासास्ते जयन्ति, येषां संसारसमुद्र एवैष इति - अतिघोरोऽपि चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासरः कल्पः | यथोक्तं स्पन्दे - " इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । इह = इस ( भक्ति-मार्ग ) में भवत्- = आप की जुषाम् = भक्ति करने वालों की = तावत् = अभी अर्णवः एव = समुद्र ही - क्रीडा = क्रीड़ा अर्थात् मनोरञ्जन का ( काम देने वाला ) महा = एक बड़ा सरः = सरोवर ( है ) ॥ १५ ॥ आसताम् = तो दूर रहीं, ...1\" निं०३, श्लो०३ ॥ आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् । इत्यनेनैव लज्ज्यते ॥ १६ ॥ त्वमेव प्रकटीभूया त्वमेव = आप ही प्रकटी-भूयाः इति = अनेनैव तैः = वे = प्रकट हो जायें' ४७ = इस प्रकार की = इस ( प्रार्थना ) से ही अन्यानि = और और - दैन्यानि = दीनताएँ ( अर्थात् अणिमा लज्ज्यते = लजाते हैं ( अर्थात् दूसरी दिसंबन्धी प्रार्थनाएँ ) दीनताओं की संभावना ही नहीं है ) ॥ १६ ॥ 3 अन्यानि दैन्यानि – अणिमादिप्रार्थना | भवजुषां - सततसमावेश. प्रथमानत्वत्स्वरूपाणाम् अत एव प्रार्थनीयान्तरविरहात् | त्वमेव प्रकटी- भूया : – इत्यनेनैव कदाचित्समाविष्टः प्रार्थनीयेन यतो लज्ज्यते ततो दण्डापूपीयन्यायेन दैन्यान्तरसम्भावनैव नास्ति ॥ १६॥ १. ख० पु० अर्थनीयान्तरविरहात् — इति पाठः । ग० पु० अत एव त्वमेवार्थनीयान्तरविरहात् — इति पाठः ।