पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली इत्यर्थ: । बत इति - अनुत्तरचित्स्वरूप प्रत्यभिज्ञानाद्विस्मयमुद्रानुप्रवेशं ध्वनति ॥ ११ ॥ ४४ नान्यद्वेचं क्रिया यत्र नान्यो योगो विदा च यत् । ज्ञानं स्यात् किन्तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥ १२ ॥ यत्र = जिस (आप जैसे स्वामी के होने की ) दशा में अन्यत् = और कोई - वेद्यं = जानने योग्य ( तत्त्व ) = = न = नहीं, अन्या = और कोई क्रिया = ( करने योग्य ) क्रिया न = नहीं, अन्यः = और कोई योगः = योग-साधना न = नहीं ( अन्या = और कोई ) विदा च = संवित् भी = नहीं, न = ३. ख० पु० तदेवम् – इति पाठः । - ४. ख० पु० यथागमः - इति पाठः । किन्तु = किन्तु ( केवल ) ८ = यत् = जो ज्ञानं = ( पारमार्थिक ) ज्ञान स्यात् = हो सकता है, - ( तत् = वही ) विश्व = भेदप्रथा को ( जलाने के - लिए ) एक पूर्णा = एक पूर्णाहुति है ( तदेव = और वही ) चित्त्वं = चित्-तत्त्व - विजृम्भते = विकसित होता है ॥१२॥ - तथाविधो मम स्वामी घटितो, यत्र स्वामिनि सति अन्यद् भिन्नं वेद्यं, अन्या क्रिया, अन्यो योगः, अन्या च विदा - संविनास्ति । घटितस्वामिव्यतिरिक्तं मम न किंचिदपि भातीत्यर्थ: । क्रिया विदा इत्यत्र अन्या इति योजना | तत्र पूर्णत्वमस्त्येव -- इत्याह किन्तु यज्ज्ञानं स्यात् तद्विश्वस्यैका पूर्णाहुतिः - बोधाग्निप्रज्वालिनी पूर्णाहं पराम" शक्रियाशक्तिस्वरूप मेतज्ज्ञानमिति यावत् | यच्च ईदृग्ज्ञानं तदेव चित्वं- शिवप्रकाशरूपत्वं विजृम्भते नान्यत् | येँदागमः १. ख० पु० विश्वकपूर्णम् – इति पाठः । २. ख० पु० तद्विश्वकपूर्णा – विश्वस्यैका पूर्णाहुतिः - इति पाठः । -