पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- येषाम् = जिन का. आत्म = (अ) अधिकेन = अधिक ( अर्थात् प्रिय ) त्वया = आपके यत् = जो एषः = यह त्वं प्रणयप्रसादाख्यं = आप मम = मेरे येषामात्माधिकेन, ईश ! देहादि निमज्ज्य चिद्धनत्वेन स्फुरता त्वया, क्वापि - कदाचिदपि न वियोगः, तेषां सुखसम्भारनिर्भरा - परमानन्दपूर्णा, का इव दशा न स्यात् — सर्वैव भवतीत्यर्थः । जीवन्तः ईश्वरावियुक्ताश्च सदा सुखिनो भवन्ति ॥ १० ॥ तृतीयं स्तोत्रम् ( सह = साथ ) - अत्यन्त = बहुत ही रोचनः = प्रिय ( शोभायमान ) स्वामी = स्वामी घटितः = हो पाये, ( तर्हि = सो ) - क्वापि = किसी अवस्था में भी = गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः । स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥ ११ ॥ विरहः = वियोग न ( भवति ) = नहीं होता ॥ १० ॥ ४३ मम = मेरे मनोरथाः = मनोरथ पूर्णाः = पूरे हो गये । ( इत्येवमहं = इसी लिए मैं ) गर्जामि = ( उल्लास में ) गरजता हूँ (और) बत = सौभाग्य से - नृत्यामि | = नाचता हूँ ॥ ११ ॥ अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः । अत्यन्तं रोचन:- अतिशयेन - प्रियः । एष इति - वक्तुमशक्य: स्वानुभवसंसिद्धः । तथा च अत्यन्त- रोचनः– विश्वप्रासकत्वेन अतिदीप्तप्रकाशवपुर्यतस्त्वं स्वामी मम - घटितः - समावेशेन मया आसादितः, ततो गर्जामि - महारवमुच्चां- रयामि । नृत्यामि - हर्षप्रसरभरेण सर्वतो मायोप्रमातृभावधूनन सारं गात्रविक्षेपं करोमि । ममच मनोरथा: पूर्णाः - निराकाङ्क्षोऽस्मि जात १. ख० पु० महारवमुच्चरामि – इति पाठः । २. ख० पु० मायाप्रमादभावधूननसारम्— इति पाठः । -