पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - उक्तार्थप्रातिपक्ष्येणोक्तिः : यस्येति – कस्यचिदेव | अहृदयास्तु प्रायशो बहव इति बहुवचनमत्र नोक्तम् । हृदय मेलनं - समावेशेनैक ध्यम् | विभूतयः - अद्वयानन्दसम्पदः | यस्य च लौकिकेश्वरेण हृदय- मेलनं भवति, स एवैकस्तद्विभूतीनां पात्रं नान्य इति श्लेषेण ध्वनति ॥ ८॥ ४२ हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् । भवद्ध्यानामृतापूरो निम्नानिम्नभुवामिव ॥९॥ ( प्रभो = हे प्रभु ! ) भवद् - = आप के ध्यानामृत- = ध्यान रूपी अमृत का आपूरः = प्रवाह सर्वेषां = सभी - हर्षाणाम् = हर्षो अथ = तथा शोकानां = शोकों को, ईश = हे ईश्वर ! तेषां = नीची- निम्न- अनिम्न = ऊँची = उन ( भक्त - जनों ) की भुवामिव = भूमियों की तरह, समं , भवद्धयानं – समावेशरूपं त्वञ्चिन्तनमेव अमृतापूरः । स यथा निम्नानिम्नभुवाम् – अशुद्धेतररूपमायाविद्याभूमीनां समं - युगपत् प्ला- वकः - सामरस्यापादकः । तथा लौकिक शोकहर्षादीनामपि | समावि- ष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं जायते । जलापूरच निम्नोन्नता भूमी: प्लावयति ॥ ६ ॥ का इव = भला कौन सी दशा = दशा = एक साथ केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा | येषामात्माधिकेनेश न क्कापि विरहस्त्वया ॥ १० ॥ प्लावकः = बहाने चाला ( अर्थात् नष्ट करने वाला ) ( भवति = होता है ) ॥ ९ ॥ सुख-संभार = सुख के भंडार से निर्भरा = परिपूर्ण नहीं स्यात् = होती, १. ख० पु० प्रायो बहवः - इति पाठः । २. ख० पु० समावेशेनैकत्वम् इति पाठः ।