पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् लममृतास्वादसुन्दराः, इमा विस्फुरन्त्यो नो कथं भवन्ति - भवन्त्येवे- त्यर्थः ॥ ६ ॥ त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो । येषामहृदया एव तेऽवज्ञास्पदमीदृशाः ॥ ७ ॥ नाथ = हे स्वामी ! - प्रभो = हे प्रभु ! येषां = जिन का हृदयं = '= हृदय त्वयि - आप के राग-रसे = भक्ति - रस में न = नहीं = मग्नं = डूबा, ईदृशाः = ऐसे - भवता = श्राप प्रभुणा = प्रभु के साथ = जिस ( जीव ) के त्वद्विषये यो रागरसो - भक्तिप्रसरः । तत्र येषां हृदयं न ममं - न समाविष्टं, ते अविद्यमानतात्त्विकहृदयाः । ईदृशा इति - संसारक्लेश- भाजनभूताः । अवज्ञास्पदं - भक्तिमतामगणनीया एव ॥ ७ ॥ हृदय = हृदय का मेलनं = मेल - अहृदयाः = ( प्रेम-रस युक्त सच्चे ) हृदय से वंचित बने हुए ते = वे लोग प्रभुणा भवता यस्य जातं हृदय मेलनम् । प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥ ८ ॥ जातं = हुआ हो, - अवज्ञा = अवहेलना (अर्थात् अपमान के ( = स्थान ( अर्थात् पात्र ) आस्पदम् एव = ही - ( भवन्ति = होते हैं ) ॥ ७ ॥ ४१ सः = वह एक: = एक ( ही ) प्राभवीणां = प्रभु की विभूतीनां = विभूतियों का = भाजनं = पात्र ( अस्ति = होता है ) ॥ ८ ॥ - परम् = केवल - १. ख० पु० विस्फुरन्त्यः कथं न भवन्ति इति पाठः ।