पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली नाथ = हे स्वामी ! - ! अमृत- = परम- अमृत को शशि- = चन्द्रमा की कलामिव = (अमृत - वर्षिणी ) कला जैसी, प्रकाशां = प्रति प्रकट, वाहिनीम् = धारण करने वाली, कामपि = एक अनूठी ( तथा ) एकां = अद्वितीय शीतलां = शीतल ( अर्थात् सन्तापों दृशं = ( अनुग्रह-प्रदा ) दृष्टि को हरने वाली ), (= अत्यन्त निर्मल, शुद्धाम् - प्रकाशां - सुप्रकटां, शीतलां - सन्तापहरां, शुद्धां - भेदकलङ्कशा तिनीं च, एकाम् – अद्वितीयां, कामपि - अपूर्वा, अमृतवाहिनीम् - आनन्दस्यन्दिनीं, दृशं -संविदं, मेमहां, नाथ ! वितर- प्रयच्छ शशिकलापक्षे श्लिष्टोक्तेः स्पष्टोऽर्थः ॥ ५ ॥ त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः । इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥ ६॥ भगवन् = हे भगवान् ! त्वत्- = आप चिदानन्द - = चिदानन्द रूपी जलधेः मे = मुझ पर वितर = डाल दीजिए ॥ ५ ॥

= समुद्र से

च्युताः = निकली हुई इमाः = ये संवित्ति = ( नील सुखादि रूपी ) ज्ञान की | त्रिप्रुषः = बूंदें मे = मेरे लिए - अमृत = परमानन्द - अमृत के आस्वाद- = चमत्कार से सुन्दराः = सुशोभित = कथं न ( भवन्ति ) = क्या नहीं होती हैं ? [ अर्थात् अवश्य होती हैं ] ॥ ६ ॥ त्वत्तः - चिदानन्दसमुद्रात् याः संवित्तिविष: - नीलसुखादिज्ञान- कणिकाः, प्रकाशमानत्वाच्चिदानन्दसारा एव च्युताः - निर्याताः, समका- १. ख० पु० स्वप्रकटाम् – इति पाठः । २. ख० पु० भेदशङ्काशातिनीम् - इति पाठः । - ३. ख० पु० अमृतस्यन्दिनीं च - इति पाठः ।