पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् “न योगोऽन्यः क्रिया नान्या तत्वारूढा हि या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥” गमतं० ॥ इति ।। १२ ।। दुर्जयानामनन्तानां दुःखानां सहसैव ते । हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥ १३ ॥ ( प्रभो = हे प्रभु ! ) = । दुर्जयानाम् = जिन को जीतना कठिन है, ऐसे अनन्तानां = अनन्त 1 दुःखानां = दुःखों के हस्तात् = हाथ से ते = वे ( जन ) सहसैव = एकाएक ही पलायिताः येषां = जिन की उत्तमः पुरुषोऽन्योऽस्ति त्वं महापुरुषस्त्वेको ( प्रभो = हे स्वामी ! ) युष्मद् - = युष्मद् ( शब्द) से (और) शेष = शेष ( अर्थात् तद् शब्द ) से विशेषितः = विशेष रूप चाला उत्तमः पुरुषः = उत्तम पुरुष (म शब्द ) अन्यः = ( कोई ) विरला ही - १. ख० पु० कीटाच्च — इति पाठः । वाचि = वाणी में - = भाग निकले हैं, - शश्वत् = निरन्तर ही शिव- शिव की “आह्मणश्च 'कीटान्तं न कश्चित् तत्त्वतः मुखी । करोति तास्ता विकृतीः सर्व एव जिजीविषुः ॥” इति ॥ १३ ॥ ध्वनिः = गूंज ( वर्तते = रहती है ) ॥ १३ ॥ हस्तात्पलायिता इत्यनेन शिवध्वनिशून्यवाचः सर्वदुःखान्ता इति ध्वनति । तथा चोच्यते ४५ अस्ति = है, = युष्मच्छेषविशेषितः । निःशेषपुरुषाश्रयः ॥१४॥ - त्वं तु = ( पर ) आप तो निःशेष- = सभी (तीनों ) पुरुषों के २ = पुरुष- आश्रयः = एकः = एक ही ( अ ) महापुरुषः = महापुरुष ( हैं ) ॥१४॥