पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली एव = ही = ( प्रभो = हे स्वामी ! ) - अस्मिन् = इस अस्वतन्त्रे = परतन्त्र जगत्रये = त्रिलोकी में = आसुरर्षिजनात् = ( मरीचि अथवा नारद आदि ) देवर्षि-जनों से ले कर ते = वे ( लोग ) -- स्वतन्त्राः = स्वतन्त्र होते हैं, ये = जो - स्वतन्त्रस्य = ( पूर्ण रूप में ) स्वतन्त्र तव = आप के अनुजीविनः = सेवक अर्थात् भक्त ( स्युः = हों ) ॥ २ ॥ जगत्त्रयं प्राग्वत् । सुरर्षिजनात्- मरीच्यादिदेवर्षिजनात् । आ आङ् अभिविधौ । अस्वतन्त्रत्वं - सृष्टिसंहारगोचरत्वम् । स्रष्ट्रादिरूपस्तु शम्भुरेव स्वतन्त्रः | तस्य च ये अनुजीबिन:- तंदात्मकस्वात्मसाक्षा त्कारिणः, तेऽपि तदोवेशात् स्वतन्त्रा एव ॥ २ ॥ अशेष- = ( इस ) सारे विश्व- = जगत से खचित - = परिपूर्ण बने हुए = भवद्- आप के वपुः- = चित्स्वरूप का अनुस्मृतिः = बार बार होने वाला ( स्वात्मावेश रूपी ) स्मरण भव- = संसार के भवरुजां- सांसारिकोपतापानां, अशेष-विश्वखचित भवद्वपुरनुस्मृतिः । येषां भवरुजामेकं - भेषजं ते सुखासिनः ॥ ३ ॥ रुजाम् = रोगों की -- एकम् = अद्वितीय भेषजं = औषधि ( है ) येषां = ( यह ) जिन को ( प्राप्त होती - ते = वे ( लोग ही ) सुखासिनः = स्वात्म-मुख में रमते हैं ॥ ३ ॥ भेषजम् - औषधं । विश्वखचित त्वात् सर्वोपकृतिकरणक्षमा भवद्वपुरनुस्मृतिः - चिदात्मनस्त्वत्स्वरूप- - १. ख० पु० त्वदात्मक - इति पाठः । २. ख० पु० तत्समावेशात् — इति पाठः । ३. ख० पु० संसारैकोपतापानाम्- इति पाठः ।