पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत् सत् अथ प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् सदसत्त्वेन भावानां युक्ता या द्वितयी गंतिः । तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥ १ ॥ ताम् = उस ( द्विविध गति ) को उल्लङ्घन्य = छोड़ कर ( जो ) तृतीयस्मै = तीसरी ( गति ) है, उस चित्राय = आश्चर्य स्वरूप ( या = जो - - द्वितयी = दो प्रकार की जगत के चित्र स्वरूप ) शम्भवे = शिव जी महाराज को गतिः = गति ( अर्थात् स्थिति ) = युक्ता = उचित रूप में देखी जाती है, नमः = नमस्कार हो ॥ १ ॥ सदसत्त्वेन = सत् और असत्, इस दृष्टि से भावानां = ( सांसारिक ) वस्तुओं की - प्राक्प्रध्वंसाभावादि- भावानां - प्रमेयादीनां, जन्मसत्तादिरूपतया रूपतया च द्वितंयरूपा गँतिर्युक्ता । यतस्ते भावा- भावनीयाः – सम्पा दुनीयाः । तामुल्लंघ्य - उज्झित्वा यस्तृतीयः - सदसत्ताभ्यामव्यपदेश्य- त्वात् तुर्यादिवत्संख्ययैव व्यपदेश्य: स्थितः, तस्मै चित्राय आश्चर्याय विश्वचित्राय शम्भवे नमः - इति प्राग्वत् ॥ १॥ - आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये । स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ २ ॥ १. ख० पु० 'स्थितिः' - इति पाठः । २. ख० पु० द्वितयी रूपा - इति पाठः । ३. ख० पु० स्थितिर्युक्ता इति पाठः, ४० पु० द्वितयीयुक्ता- --- इति पाठः ।