पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली.. मिदं तवाश्रितं - चिन्मयत्वत्स्वरूपमग्नं । ततश्च जगतां भवानेव परमे - - श्वरः –ब्रह्मादिसंदाशिवान्तेभ्य उत्तमः । अत एव हे देव - क्रीडादिशील ! जय – देहाद्यभिमानमिममुत्युंस्यं स्वरूपेण प्रथस्व, इति शिवँम् ।। २६ ।। - इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सर्वात्मपरिभावनाख्ये द्वितीये स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ २ ॥ १. ग० पु० ब्रह्मादिभ्यः - इति पाठः । २. गं० पु० 'उदस्य' - इति पाठः । ३. ग० पु० प्राग्वत् इति पाठः ।