पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् सर्व- = सारे अमंगल्य- = आशङ्का- शङ्काओं का अमंगलों को अशनि = ( नाश करने वाला) वज्र ( है ), कल्पान्तं = ( नष्ट करने वाला) कल्पान्त अर्थात् प्रलय ( है ), सर्व- = ( जो ) सारी सर्व- = ( जो ) सारी - अलक्ष्मी = दरिद्रता को कालानलं = ( जलाने वाला) कालाग्नि- मार्ग = मार्ग की रुद्र ( है ) तथा = और (जो ) = = माहेश्वरं = ( उस ) परमेश्वर के = देव = हे भगवान् ! जय = आपकी जय हो । को ते = नमो नमः = बार-बार नमस्कार - अस्तु = हो । इदं सकलं = सारा - जगत् = संसार तव = आप के ( वयं = हम ) - नुमः = स्तुति करते हैं ॥ २८ ॥ - सर्वासामाशङ्कानां - द्रव्यपूजामंत्रादिसंकीर्णत्वाद्युक्तानां, बिचित्रसंसा- रबीजभूतानां, चित्तवृत्तिम्लानिदानाम् अशनिं- स्वरूपध्वंसकम् | आम्ना येऽपि च = यह 'शङ्कापि न विशङ्केत निःशङ्कत्वमिदं स्फुटम् । इत्युक्तम् | अलक्ष्मीणाम् – अनानन्ददशानां कालानलं - महादाहकम् | सर्वामङ्गल्यानाम् – अशुभसूचकानां कल्पान्तं - निःशेपेण नाशकं, माहेश्वरं मार्ग — शाक्तं प्रसरं नुमः ॥ २८ ॥ ३५ जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् । जगतां परमेश्वरो भवान् परमेकः शरणागतोऽस्मि ते ॥ २९ ॥ आश्रितम् = सहारे ठहरा हुआ है । भवान् = आप - जगतां = सारे जगत के परमेश्वरः = स्वामी हैं । ( अहं = मैं ) एकः = केवल एक ही ते = आपकी शरणागतः = शरण में आया अस्मि = हूँ ॥ २९ ॥ - परमेकोऽस्मीति–देहाद्यभिमानेन त्वन्मायाशक्तिक्लृप्तेन विश्वविभेदेन त्वत्तः पृथगिव कृतः । अत एव शरणमागतः । युक्तं चैतत्, यतो विश्व -