पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ श्रीशिवस्तोत्रावली त्वान् | अपूर्वेण आमोदेन - अलौकिकेन व्यापिना परिमलेन ह्लादिना स्वरूपेण, सुभगं - स्पृहणीयम् । परमामृतरसेन - परमानन्देन उल्वर्ण- बृंहितम् ॥ २६ ॥ - स्वातन्त्र्यामृत पूर्णत्वदैक्यख्यातिमहापटे । चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥ २७॥ ईश = हे स्वामी ! ( अहं = मैं ) तब आपके तत् = उस शासनं = आदेश (शास्त्ररूपी - परवाने ) की नौमि = स्तुति करता हूँ, जिस यत्र = पूर्ण- = भरे हुए त्वद् = आप के ऐक्य = स्वरूप अद्वैत को ख्याति • दिखाने वाले महापटे = सर्वोत्तम ( शासन रूपी ) - वस्त्र पर चित्रं = ( त्याग या ग्रहण का समर्थन करने वाली ) नाना प्रकार की वार्ता स्वातन्त्र्य = स्वरूप - स्वातंत्र्य रूपी अमृत अमृत से स्वातन्त्र्यामृतेन संपूर्णा स्वतंत्रता आनन्दघना या त्वदैक्यख्यातिः- भवद्भेदप्रथा, सैव विश्वचित्रतन्तुव्याप्त्या महापटः । तत्र विषये यत् शासनं – शास्यतेऽनेन इति कृत्वा तंदुपदेशको य आगम:, तं नौमि । यत्र विश्वम् आश्चर्यमयं त्वदैक्यप्रथनसारेऽपि चित्रं - नानारूपं नास्त्येव, त्वदैक्यख्यातिप्रतिपादनपरत्वात् । चित्रम् - अद्भुतं च नास्ति, अनुत्त- रत्वादागमस्य सर्वसंभावनाभूमित्वात् । अथ च पटे स्थितं शासनम - विचित्ररूपं चेति चित्रम् ।। २७ ।। | नास्त्येव = कुछ भी नहीं है ॥ २७ ॥ - - सर्वाशङ्काशनिं सर्वालक्ष्मीकालानलं तथा । सर्वामङ्गल्यकल्पान्तं मार्ग माहेश्वरं नुमः ॥ २८ ॥ १. ख० पु० त्वदुपदेशकोय आगमः इति पाठः । - २. स्त्र० पु० त्वदैक्यख्यातिप्रथाप्रतिपादनपरत्वात् — इति पाठः ।