पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( प्रभो = हे प्रभु ! ) - सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् मुमुक्षु = मुक्ति चाहने वाले - जन- = लोगों से सेव्याय = सेवा किए जाने योग्य, सर्व- = समस्त - सन्ताप - = दुःखों का हारिणे : = नाश करने वाले, वितत = अनन्त लावण्य = ( परमानन्द सौन्दर्य को. ( प्रभो = हे प्रभु ! ) सदा = सदा निरन्तर = लगातार रूपी ) वाराय = राशि से ( सुशोभित होने वाले) ( च = और) वरदाय = ( साधकों को ) अष्टवर - देने वाले = आनन्दरस = चिदानन्द-रस से निर्भरित- = भर दिया है अखिल = सारी = ते साधकानां मन्त्राणां प्राणत्वान्मुमुक्षुभिरेव समनन्तरोक्तयुक्त्या निर्य- न्त्रणं सेवितुं शक्याय | सर्वेषां भेदमयानां सन्तापानां हारिणे - अपहन्त्रे | विततेत्युक्ति:- परमानन्दघनत्वेन अतिस्पृहणीयत्वात् । वारः - समूहः ‘समूहनिवहव्यूहवारसङ्घातसञ्चयाः ।' इत्यमरः । वरदाय — संविनैर्मल्यसारप्रसाद प्रदाय ।। २१ ।। = आप ( प्रभु ) को नमः = नमस्कार हो ॥ २१ ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल- त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥ २२ ॥ त्रिलोकाय = त्रिलोकी को जिस ने, - ऐसे ( तथा ) नित्य = सदा पर्वणे : 1 = उत्सव ( मनाने ) वाले तुभ्यं = आप स्वामिने = स्वामी को - नमः = प्रणाम हो ॥ २२ ॥ प्राग्वत् त्रिलोकस्य – विश्वस्य स्वस्थानन्दरसेन पूरणात् स्वामिने इत्युचितोक्तिः । नित्यपर्वणे - सदा विश्वपूरकरूपाय, पर्व पूरणे इत्यस्य प्रयोगः | सर्वश्च पर्वणि आनन्दरसनिर्भरितं निखिलं करोति || २२ || सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् । त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥२३॥