पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत् च = जो - ( शक्तिवृन्दं = इन्द्रिय - देवियों समुदाय ) - सुख-प्रधान- आनन्द प्रधान संवेद्य- = रूप आदि विषयों के संभोगैः = भोग रूपी चमत्कारों से त्वमेव = आपके ही स्वरूप की भजते = सेवा अर्थात् पूजा करता है, श्रीशिवस्तोत्रावली का - यत् शक्तिवृन्दं संविद्देवीचक्रं, आन्त्या सुखप्रधानसंवेद्यसंभोगैः-आनन्दसारविषयप्रासास्वादैः, त्वामेव भजते - त्वय्येव विश्वमर्पयति । तस्मै घोराय सर्वसंहर्त्रे ते तव संब- न्धिने नमः ॥ २३ ॥ - मुनीनाम् = (कपिल आदि तपोनिष्ठ) मुनियों से

मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः । आलिङ्गन्त्यपि यं तस्मै कस्मैचिद्भवते नमः ॥२४॥ चेष्टिता: = व्यवहार करने वाले (भक्त- जन ) आलिंगन्ति अपि = आलिंग भी - अपि = भी अविज्ञेयं = ( सर्वथा ) न जाने जा सकने वाले यं = जिस ( प्रभु ) का - तस्मै = उसी – घोराय = भयानक ( अर्थात् भेदप्रथा को नष्ट करने वाले ) ते = आपकी शक्ति- = चक्षु आदि शक्तियों के वृन्दाय = समुदाय को. नमः = नमस्कार हो ॥ २३ ॥ · चमत्कारेण - आनन्दघनप्रमातृवि करते हैं, तस्मै = उसी - कस्मैचित् = वाले, भक्ति - = ( समावेश रूपिणी) भक्ति के भवते = आप को - संबन्ध- · = एक अलौकिक स्वरूप संबन्ध में मुनीनामिति – तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातुमशक्यम् | भक्तिसम्बन्धचेष्टिताः—समावेशरसानुविद्धव्यापारा: आलिङ्गन्त्यपि - दृढावष्टम्भयुक्त्या स्वसम्भोगपात्रं कुर्वन्त्यपि यं तस्मै कस्मैचित्- स्वात्मनि स्फुरते नमः ॥ २४ ॥ १. ख० पु० विज्ञातुमशक्यम् इति पाठः । नमः = नमस्कार हो ॥ २४ ॥