पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली दक्षिणाचारो— भैरवतन्त्रमविपरीतानुष्ठानं च सार:- सारत्वेना- भिमतो यस्य | वामाचारं - - वादितंत्रं विपरीतक्रमं चाभिलषति यस्तस्मै | सर्व आचारो निजः परिस्पन्दो यस्य | निष्क्रान्ता आचारा यस्मात्, आचारेभ्यश्च – ध्यानपूजादिभ्यो निष्क्रान्तो यस्तस्मै । अथ श्रीसंर्वा- चारनिराचारादिरूपं यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः ॥ १६ ॥ यथा तथापि यः पूज्यो यत्रतत्रापि योऽर्चितः । योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २० ॥ ( प्रभो = हे प्रभु ! ) ग्रंथातथापि = जिस किसी भी रूप में देवः = देवता है, ( सः = वह ) यः ( त्वं ) = जो (आप) - पूज्य: = पूजनीय हैं, यत्रतत्रापि = जिस किसी भी (पवित्र - या अपवित्र ) स्थान पर यः ( त्वम् ) = जो (आप) अर्चितः = पूजित हुए हैं, - यः असौ = जो यह ( हमारा )

(

- ...w.. इति ।। २० ।। योऽपि वा = जो भी है, सोऽपि वा = सो भी है, तस्मै = उसी ते येन येन प्रकारेण यत्र क्वचिद्यत्किचिदाचर्यते तत्र स्वात्मदेवता- विश्रान्तिरूपा पूजा अनायासेनैव सिद्धा तत्त्वविदामिति तात्पर्यम् । यत्त च्छब्दाः नियमव्युदासाय | यथागमः— 'यथालाभं प्रपूजयेत् ।' = आप ( परमात्मदेव ) को नमः अस्तु = नमस्कार हो ॥ २० ॥ - मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे । नमो विततलावण्यवाराय वरदाय ते ॥ २१ ॥ १. ख० पु० श्रीमदाचा रनिराचाररूपम् - इति पाठः । २. तात्पर्य यह है कि जो भी इन्द्र आदि देवता, लोगों से पूजे जाते हैं, वे सभी तत्त्व-दृष्टि से आप के ही भिन्न-भिन्न स्वरूप हैं। अतः उन की पूजा आदि भी आपकी ही पूजा ।