पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् विहीनाय = परे होने वाले, कस्मैचिदपि = एक ( अलौकिक ) भगवत एव बद्धमुक्ततया अवगमात्तथात्वम् ।' वस्तुतस्तु चिद्धन- त्वात्तद्धीनत्वम् | विरोधाभासः पूर्ववत् । एवमुत्तरत्रापि ।। १७ ।। उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये । तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥ १८ ॥ ( प्रभो = हे ईश्वर ! ) ( तुच्छरूपत्वात् तुच्छ रूप होने के कारण ) उपहास = परिहास ही एक- = • केवल सारे = सार है जिसका, ऐसी अस्मिन् = इस वाली २९ शम्भवे = और कल्याण स्वरूप प्रभु को नमः = नमस्कार हो ॥ १७ ॥ - एतावति = अति विस्तृत जगत्त्रये = त्रिलोकी में दृष्टि से ) दक्षिणाचार = दक्षिण-मार्ग के - साराय = सार-स्वरूप, ( वादितंत्रदृष्ट्या = वादि नामक तंत्रों - नित्य = सदैव = तुच्छरूपत्वादुपहसनीयपरमार्थे एतावति-अतिवितते जगत्त्रये -- भवाभवातिभवात्मनि । अद्वितीयाय-असाधारणैकरूपाय, नित्यसुखा- सिने— आनन्दघनायोपादेयतमाय तुभ्यमेव नमः ॥ १८ ॥ के दृष्टिकोण से ) वामाचार- = वाम मार्ग के अभिलाषिणे = अभिलाषी, ( श्रीमतादिशास्त्रदृष्ट्या च = और श्रीमत आदि उच्च शास्त्रों की दृष्टि से ) - सुखासिनेः = आनन्द - घन तथा अद्वितीयाय =धारण स्वरूप वाले तुभ्यमेव = आप ही को नमः = प्रणाम हो ॥ १८ ॥ दक्षिणाचारसाराय वामाचाराभिलाषिणे । सर्वाचाराय शर्वाय निराचाराय ते नमः ॥ १९ ॥ ( भैरवतंत्रदृष्टया = भैरव तंत्रों की सर्व- = सभी ( दक्षिण, वाम आदि ) " आचाराय = चारों को अपनाने वाले ( तथा = और ) – - निराचाराय = ( ध्यान, पूजा आदि ) सभी चारों से रहित अर्थात् उन से परे होने वाले ते शर्वाय = आप प्रभु को नमः = नमस्कार हो ॥ १९ ॥ =