पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'श्रीशिवस्तोत्रावली मायामय- –(स्वातंत्र्य-शक्ति के द्वारा ) अधिवासिने = वास करते हुए (भी) सर्वतः मायाकार बने हुए, अलेपाय = निर्लेप और शोभिने = चमकते हुए शम्भु = महादेव रूपी - शतपत्राय = कमल को नमः = नमस्कार हो ॥ १५ ॥ २८. जगत्- = जगत रूपी सान्द्र- = घनी पङ्क- = कीचड़ के मध्य- बीच में = माया - चिन्मयत्वाख्यातिः, सैव प्रकृतं रूपं यस्य जगतः, तदेव सान्द्रः पङ्को–धनः कर्दमः, तन्मध्याधिवासिनेऽपि - व्यापकत्वात् तद्वया. नवतेऽपि अलेपाय - शुद्धचिदेकरूपाय | शम्भुरेव शतपत्रम् - अनन्त शक्तिद्लं तत्तत्संकोचविकासधर्मकं कमलं, तस्मै नमः | पकमध्यस्थि- तेरपि अलेपता भगवतश्चिद्धनत्वेन तदसंस्पर्शादिति विरोधाभासः ||१५|| मङ्गलाय पवित्राय निघये भूषणात्मने । प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ १६ ॥ परमार्थाय = ( तीनों कालों में स्थित होने के कारण ) सत्य-स्वरूप, - ( च =) ( परमात्मन् = हे परमेश्वर ! ) मंगलाय = कल्याण स्वरूप, पवित्राय = अति शुद्ध, निधये = ( सब के लिए ) कोष-स्वरूप, भूषणात्मने = भूषणों के भी भूषण, प्रियाय = अति प्रिय-स्वरूप, ८ मंगलेत्यादि स्पष्टम् । सर्वोत्कृष्टायेति सर्वत्र योज्यम् | येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्टत्वात् ॥ १६ ॥ - सर्वोत्कृष्टाय = सर्वश्रेष्ठ ( देवता ) = आप को ते ः नमः = प्रणाम हो ॥ १६ ॥ नमः सततबद्धाय नित्यनिर्मुक्तिभागिने | बन्धमोक्षविहीनाय कस्मैचिदपि शम्भवे ॥ १७ ॥ सतत = सदा बद्धाय = बन्धन में पड़े हुए, नित्य - = सदैव निर्मुक्ति- = पारमार्थिक मुक्ति का भागिने | = पात्र बने हुए, • (तत्त्वदृष्टया तु= किन्तु तत्त्वदृष्टि से ) बन्ध = ( संसार के ) बन्धन : मोक्षः = और मोक्ष से