पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् मध्य = मध्य और अग्र-मूर्तये = अन्तिम स्वरूप बने हुए - ( एवं = तथा ) ( परमार्थ-दृष्टि से ) क्षीण अग्र-मध्य-मूलाय = पूर्व, मध्य - = और रूपों से रहित मूल विश्वस्य कारणत्वात् स्वरूपत्वाद्विश्रांतिस्थानत्वाच्च मूलं मध्यममं च | यथा पृथक मूलादिरूपः तथा युगपदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि किंचित् चिन्मात्रैकरूपत्वात् । अत एव सर्व- सहत्वात् पूर्ण: । विरोधाभासः प्राग्वत् ॥ ६ ॥ ( प्रभो = हे ईश्वर ! ) यस्य = जिस का - असौ = यह नमः सुकृतसंभारविपाकः सकृदप्यसौ । यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥ १० ॥ सकृत्-अपि = एक बार भी : नाम-ग्रहः = ( किया गया ) नाम- ( अत एव = अत एव ) पूर्णाय = परिपूर्ण स्वरूप वाले = ( भवते ) शम्भवे = () शिवको नमः = नमस्कार हो ॥ ९ ॥ २५ = संभार = राशि का विपाकः: = फल है, = उस तस्मै : दुर्लभाय = अतिदुष्प्राप्य ते : ( प्रभो = हे स्वामी ! ) चराचर = स्थावर जंगम आकार = शरीरों वाले परेत- = प्रेतों के निचयैः:

= समुदाय के साथ

सदा = सदैव = आप शिवाय = महादेव जी को नमः = नमस्कार हो ॥ १० ॥ स्मरण सुकृत = पुण्यकर्मों की यस्य सकृदेव नामग्रहः असाविति -- लोकोत्तरः, पूर्णविश्रान्तिप्रदत्वात् पुण्यराशेः परिपाकः, तस्मै दुर्लभायेति - महायोगिगम्याय नमः ॥ १० ॥ - नमश्चराचराकार परेतनिचयैः सदा । क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥ ११ ॥ = क्रीडते = खेलने वाले, कपालिने = (अशेष ) खप्परों को धारण करने वाले, एकस्मै = अद्वितीय (और). - चिन्मयाय = चिदानन्द-स्वरूप तुभ्यं = आप को नमः = नमस्कार हो ॥ ११ ॥ -