पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ श्रीशिवस्तोत्रावली गुह्याय = सर्वथा अगोचर बने हुए ( भवते) स्वामिने = स्वामी को नमः = नमस्कार हो ॥ ७ ॥ निःशेषनियमयन्त्रणात्रोटनालभ्यत्वाद्वेविरुद्धः | यश्च यद्विरुद्धः स कथं तद्विधत्ते, तस्य च सतत्त्वरूपः, चिन्नाथस्तु स्वातंत्र्यात् जगदुत्तिष्ठा- पयिषुर्वेदं विधत्ते, वेदान्तदृष्ट्या तत्परमार्थरूपश्च । अत एव सर्वस्य अविषयत्वाद्गुह्यः ॥ ७॥ संसारकनिमित्ता संसारकविरोधिने । नमः संसाररूपाय निःसंसाराय शम्भवे ॥ ८ ॥ 'संसार रूपाय = संसार-स्वरूप (विश्व- मय होते हुए भी ) निःसंसाराय = संसार से अछूते रूप वाले ( विश्व-उत्तीर्ण ) ( भवते) शम्भवे = = कल्याण स्वरूप शिव को नमः = नमस्कार हो ॥ ८ ॥ संसार- = संसार के एक- क- निमित्ताय = ( निर्माण के ) एक - ही कारण ( होते हुए भी ), संसार - = संसार के एक = एक ही विरोधिने = विरोधी अर्थात् संहारक, मायादेः क्षित्यन्तस्य संसारस्य एक एव निमित्तं, तस्य विरोधी- संहर्ता स एव । तथा संसाररूपतया भाति, न पुनश्चिद्रूपशिवव्यतिरिक्तं संसारस्य निजं रूपं किंचित् । एवमपि संसारान्निष्क्रान्तं - निःसंसारं - तेन असंस्पृष्टरूपमिति विरोधाभासः ॥ ८ ॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये । क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥ ९ ॥ अप्राय: = अर्थात् अन्तिम स्वरूप बने हुए, ( अक्रमेण = अक्रमरूपता से ) मूल = मूल, ( अस्य जगतः = इस जगत का ) मूलाय = मूल बने हुए, मध्याय = मध्य रूप बने हुए ( च = और ) १. ख० पु० जगत्तिष्ठापयिषुः - इति पाठः ।. - २. ख० पु० निजरूपम् — इति पाठः ।