पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वात्मपरिभावमाख्यं द्वितीयं स्तोत्रम् निकृत्तम्–अख्यातिलक्षणान्मूलात्प्रभृति खण्डशः कृतं भवाभवाति- भवाख्यं यत्त्रैलोक्यं, तत्संबन्धिनी बोधानलोद्दीपिनी आन्तररससाररूपा या वसा, तत्कृतो योऽवसेकः – आहुतिः, ततो विषमाय-अत्यन्तं जाज्व- ल्यमानाय, अत एव संसारामङ्गल्यपरिहृतिप्रदत्वात् मङ्गलाय शिववह्वये नमः - शरीरप्राणादिपरिमितप्रमातृपदं तत्रैव समावेशयामः, इत्यर्थः । सर्ववसावसेक विषमः श्मशानिकाग्निः कथं मङ्गल इति विरोधच्छाया ||५|| समस्तलक्षणायोग एव यस्योपलक्षणम् । तस्मै नमोऽस्तु देवाय कस्मैचिदपि शम्भवे ॥ ६॥ तस्मै = उस कस्मैचिदपि = एक (अलौकिक ) देवाय = प्रकाश स्वरूप तथा शम्भवे समस्त - = सभी (उच्चार, करण आदि) लक्षण- लक्षणों अर्थात् उपायों के साथ अयोगः = संबन्ध रहित होना एव = ही यस्य जिस का = कल्याण स्वरूप शिव को - . उप-लक्षणम् = अति निकट ( स्वरूप - नमोऽस्तु = प्रणाम हो ॥ ६ ॥ बोधक ) लक्षण है, - समस्तानां लक्षणानाम् – अभिज्ञानानां च तथाधिगमहेतूनामुच्चार- करणध्यानादीनां यः अयोगः - असम्बन्धः स एव यस्य उप इति - आत्मसमीपे लक्षणं- हृदयङ्गमीकरणं - समस्तचिन्ताविस्मरणस्यैव तत्प्रा- प्तिहेतुत्वात् । अत एव कस्मैचिदिति संवृतिवकतया स्वात्मविस्फुरद्र- पायेति ध्वनति ॥ ६॥ वेदागम विरुद्धाय वेदागमविधायिने । वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥ ७ ॥ वेद-आगम = वेद आदि शास्त्रों के वेदागम = वेद आदि शास्त्रों के विरुद्धाय = विरोधी, - वेदागम - = वेद आदि शास्त्रों का विधायिने = विधान करने वाले, सतत्त्वाय = सारभूत स्वरूप ( च = और ) २३ १. ख० पु० अतिभवलक्षणम् इति पाठः । २. ख० पु० शिवामये — इति पाठः ।