पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिव अग्नये = कल्याण-मय अग्नि- = संप्लोष = जलाने का हेतु होने से विषमाय = अति दारुण भयंकर, कस्मैचित् = एक ( अलौकिक ) स्वरूप, ते = को - नमः अस्तु = प्रणाम हो ॥ ३ ॥ चिदानन्दघनत्वात् परमामृतसान्द्रत्वम् | भवतापहारित्वाच्छीतल- त्वम् | अग्नेञ्च कथमार्द्रत्वशीतलत्वे इति विरोधाभासच्छाया | कस्मैचि- दिति – अलौकिकस्वरूपाय ॥ ३ ॥ श्रीशिवस्तोत्रावली ( प्रमो = हे प्रभु देव ! ) महादेवाय = परम देवता, महादेवाय रुद्राय शङ्कराय शिवाय ते । महेश्वरायापि नमः कस्मैचिन्मन्त्रमूर्तये ॥ ४ ॥ अर्थात् रुद्राय = रुद्र भगवान्, शङ्कराय = कल्याणकारी, शिवाय = मुख स्वरूप, महेश्वराय = ईश्वरों के भी ईश्वर - निकृत्त = काटी हुई निःशेष = समस्त त्रैलोक्य- = त्रिलोकी की विगलत् - = पिघली हुई वसा = चरबी की अपि = और कस्मैचित् (= एक (अलौकिक ) मन्त्रमूर्त्तये = (अहं-विमर्शात्मा) मंत्र - ते स्वरूप = आपको नमः = प्रणाम हो ॥ ४ ॥ देवः– मृष्ट्यादिक्रीडापरः, विश्वोत्कर्षशालितया विजिगीषु:, अशेष- व्यवहारप्रवर्तकः, द्योतमानः, सर्वस्य स्तोतव्यो गन्तव्यञ्च; दीव्यते क्रीडाद्यर्थत्वात् । स च महान् - ब्रह्मादीनामपि संर्गादिहेतुत्वात् । विश्वस्य चित्पड़े रोदनाद् द्रावणाच्च रुद्रः । पूर्णाहन्तापरामर्शमयत्वान्मन्त्रमूर्तिः ||४|| नमो निकृत्तनिःशेषत्रैलोक्यविगलद्वसा- वसेकविषमायापि मङ्गलाय शिवाग्नये ॥ ५॥ विषमाय: = भयंकर (और इसी लिए अमंगलात्मक ) होकर अपि = भी - मंगलाय = मंगल स्वरूप (आप) - शिवा ये = शिव रूपी अग्नि को - अवसेक- = आहुति (के ग्रहण करने से नमः = नमस्कार हो ॥ ५ ॥ - १. स्व० पु० सर्गस्थित्यादिहेतुत्वादिति पाठः ।