पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ( च = और ) ( स्वात्म-परामर्शेन = स्वरूप परा- मर्श से ) ( निग्ध- = जली हुई ) विश्व- = जगत रूपी इन्धन- लकड़ी के = = महा-क्षार = बड़े भस्म - पुञ्ज के अनुलेप - मलने से महानलाय = परमप्रमातृ-अग्निस्वरूप, शुचि - = ( अद्वैत - प्रकाश रूपी ) शुद्ध भवते नमः = आप को नमस्कार वर्चसे = तेज से युक्त हो ॥ २ ॥ विश्व - = समस्त संसार को एक = एक ही हविषे = आहुति के रूप में धारण करने वाले भवते महानलाय – परंप्रमातृहये नमः । कीदृशाय ? विश्वस्य - भेदराशेरिन्धनरूपस्य संबन्धि यन्महाक्षारं-भस्म, तत्संहारशेषः संस्कारः, तेन यदनुलेपनम् - संस्कारसंहारेणापि प्रमात्रुत्तेजनं, तेनं शुचि- शुद्ध- मद्वयँरूपं वर्चस्तेजो यस्य तस्मै | अथ “शुचिर्नामाग्निरुदितः संघर्षात्सोमसूर्ययोः ।” इत्यागमिकभाषया शुचिनाम्ने तेजसे । विश्वमेकं हविर्यस्येत्यनेन अत्यन्त - दीप्तत्वमुच्यते । श्रीमन्मताद्यागस्थित्या रहस्यचर्यार्थस्यात्र सूचनाद्विरोध- च्छायापि ॥ २ ॥ परमामृतसान्द्राय शीतलाय शिवाग्नये । कस्मैचिद्विश्वसंप्लोषविषमाय नमोऽस्तु ते ॥ ३ ॥ परमामृत = (चिदानन्द - रस रूपी) परमामृत से सान्द्राय = कोमल और मनोहर बने - हुए, २१. शीतलाय = ( संसार का संतापहर - होने से ) अति शीतल ( च = और ) - विश्व- = जगत ( भेद-प्रथा ) के १. ख० पु० परमप्रमातृवह्नये - इति पाठः । - २. ग० पु० 'तेन' इति पदं न दृश्यते । ३. ख० पु० अद्वयस्वरूपम् – इति पाठः । ४. ख० पु० श्रीमतङ्गाद्यागमस्थित्या - इति पाठः ।