पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वात्मप रेभावनाख्यं द्वेय स्तोत्रम् अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम- स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ १ ॥ अग्नि- = अग्नि, सोम- रवि = सूर्य, = चन्द्रमा, ब्रह्म = ब्रह्मा, विष्णु- = नारायण, स्थावर- ( वृक्ष, पर्वत आदि ) | स्थावर ॐ तत् सत् अथ जङ्गम- और ( मनुष्य जङ्गम के = द) | स्वरूप ! = स्वरूपों को धारण करने वाले, हे ईश्वर ! संविद्रूपाय = ( विश्वोत्तीर्ण दशा में ) संविद्रुप बने हुए ( च = और ) बहुरूपाय = ( विश्वमय दशा में ) नाना-रूप-धारी को नमः = प्रणाम हो ॥ १॥ = अग्नीषोमरविभिर्दाहाण्यायप्रकाशकारीच्छाक्रियाज्ञानरूपस्य शक्तित्र- यस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य, स्थावरजङ्गमाभ्यामधिष्ठितस्य प्रमेयप्रमातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः आमन्त्रणमिदं स्वरूपेत्यन्तम् । तेन अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गमस्वरूप हे परमेश्वर ! पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात् । एवं च अग्निसोमसूर्यस्थावरजङ्गमैरंष्टमूर्त्ति- तया, ब्रह्मविष्णूपलक्षिताशेषाधिष्ठातृतया विश्वमयत्वम् । अत एव बहुरू- पायेत्युक्तम् । एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह 'संविन्मयाय - इति । एतदेव हि संविन्मयत्वं, यत्स्वातंत्र्योल्लासिताशेषविश्वनिर्भरत्वम् ।। विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे । महानलाय भवते विश्वैकहविषे नमः ॥ २ ॥ १. ख० पु० परमेश - इति पाठः । २. ग० पु० जंगम अष्ट-इति पाठ