पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली कंपालिव्रतित्वं यद्भगवति प्रसिद्धं तत्तत्त्वतो व्यनक्ति । चराचराकारा:- जङ्गमस्थावररूपाः ये परेता:- परं चिन्मयस्वरूपमिताः - प्राप्तोः । तद्विना च निर्जीवत्वापि परेताः । तेषां निचयैः सदा युगपञ्च क्रीडते - तत्सं- योजन वियोजनवैचित्र्यसहस्रविधायिने ॥ ११ ॥ २६ मायाविने विशुद्धाय गुह्याय प्रकटात्मने । - मायाविने = छली ( होते हुए भी ) विशुद्धाय = विशुद्ध स्वरूप वाले, गुह्याय = गुप्त रूप वाले ( होते हुए भी ) प्रकटात्मने = प्रकट स्वरूप वाले, सूक्ष्माय = सूक्ष्म रूप वाले ( होते हुए भी ) सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥ १२ ॥ विश्वरूपाय = महान् जगत-स्वरूप चित्राय = (अतः ) रूप वाले (अथवा ) नाना-रूप-धारी शम्भवे = शिव जी को नमः = नमस्कार हो ॥ १२ ॥ भेदोल्लासहेतुः – स्वातंत्र्यशक्तिर्माया यस्यास्ति सः । चिद्रूपत्वाद्वि- - शुद्ध: । मायावी - व्याजी च कथं विशुद्ध: ? इति विरोधाभासः । एव- मन्यत्र | गुह्यः -- सर्वस्यागोचरः | - प्रकटः -प्रकाशघनस्वात्मरूपः । सूक्ष्मो - ध्यानादिनिष्ठैरपि अलक्ष्यः । विश्वरूपः- स्वातंत्र्याद्गृहीतविश्वा कार: । अत एव चित्रो - विचित्र आश्चर्य रूपश्च ॥ १२ ॥ ब्रह्मेन्द्र विष्णुनिर्व्यूढजगत्संहारकेलये । आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥ १३ ॥ ( प्रभो = हे ईश्वर ! ) ब्रह्मा = ब्रह्मा, इन्द्र- = इन्द्र विष्णु = और नारायण के द्वारा निर्व्यूढ- = विशेष रूप में बनाये गये ( तथा सुरक्षित रखे गए ) जगत्- = इस जगत का संहार - = संहार रूपी केलये : ' = क्रीडा करने वाले, ( इत्येवम् = और इस प्रकार ) - आश्चर्य- - = अद्भुत करणीयाय = कर्मों को करने वाले, ते = आप सर्वशक्तये = सर्व-शक्ति-संपन्न, ( प्रभु ) को नमः = प्रणाम हो ॥ १३ ॥ १. ख० पु० कपालव्रतत्वम् इति पाठः । २. ख० पु० प्रापिताः इति पाठः ।