पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ श्रीशिवस्तोत्रावली आरब्धा भवदभिनुति- रमुना येनाङ्गकेन मम शम्भो । तेनापर्यन्तमिमं कालं ढमखिलमेव शम्भो = हे कल्याणकारी प्रभु ! अमुना येन = ( समावेश की श्रेष्ठता को दिखाने वाले ) जिस अङ्गकेन = ( अलौकिक ) प्रकार से ( इयं = यह ) - भवत् = आपकी अभिनुतिः = स्तुति आरब्धा की गई है, तेन एव = उसी प्रकार से ( असौ = यह समावेश आश्रित प ८ भविषीष्ट ॥ २१ ॥ की स्तुति ) इमम् = इस अखिलम् = सारे अपर्यन्तं = अनन्त कालं दृढं ' = समय तक ( अर्थात् सदैव ) = दृढ ( अर्थात् अविचलित ) होकर भविषीष्ट = होती रहे, (अर्थात् मैं सदा आपकी ऐसी स्तुति करता रहूं ) ॥ २१ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ राजान कलक्ष्मणविरचित- भाषाटीका समाप्तेति शिवम् ।

  • कचिद्व्यसदृशशैलीदर्शनादनार्ष एवायं श्लोकस्तथापि व्याख्यायते ।

अमुना - चिद्वयसमावेशोत्कर्ष प्रदर्शिना, येनाङ्गकेन – सर्वजना संलक्ष्येण प्रकारेण, शम्भो तव स्तुतिरारब्धा, तेन प्रकारेण अपर्यन्तमिममखिलं कालं दृढम् – अविचलं कृत्वा असौभविषीष्ट – प्राप्नुयात् । भू प्राप्तौ- इत्यस्य एतंद्रूपमिति शिवम् ॥ २१ ॥ १ क० पु० अभिनतिः - इति पाठः ।

  • नोट — विवृति

कार श्री क्षेमराज जी ने लिखा है – 'ग्रन्थकार की शैली के असदृश दीख पड़ने के कारण ऐसा जान पड़ता है कि यह श्लोक आर्ष अर्थात् श्रीमान् ऋषि उत्पलदेव जी का नहीं बनाया हुआ है |' पाठक- गण इसका स्वयं विचार करें कि श्री क्षेमराज जी ने ऐसा क्यों लिखा है। २ ख० पु० इवायम् इति पाठः । ३ क० पु० रूपम् – इति पाठः ।