पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चर्वणाभिधानं विंशं स्तोत्रम् तावकभक्तिरसासव- सेकादिव सुखितमर्ममण्डलस्फुरितैः । नृत्यति वीरजनो निशि वेतालकुलैः ( महेश्वर = हे परमेश्वर ! ) तावक = आप की भक्ति रस = (समावेश-मयी) भक्ति के रस रूपी आसव = मधु के सेकात् = सेचन से - इव = मानो = पाश-समूहों के कारण स्फुरितैः = चमकते हुए ३५३ कृतोत्साहः ॥ २० ॥ = वेताल- ( इन्द्रिय रूपी ) वेतालों के कुलैः = समूहों से कृत उत्साहः = उत्साहित - होकर (अर्थात् चिद्विकास- संपन्न होकर ) वीर-जनः = ( संसार रूपी बड़े पशु शूर वीर लोग को मारने वाले ) (भक्तजन ) सुखित = आनन्दित बने हुए निशि = ( माया रूपिणी ) रात में ही मर्म-मण्डल- = ( भेद-प्रथा रूपी ) | नृत्यति = ( चित्-विकास से ) नाच उठते हैं ॥ २० ॥ बाह्योऽर्थः स्पष्टः । वीरजनः-- विदारितसंसारमहापशु: भक्तजनो निशि - मायामध्य एव, नृत्यति - चिद्विकासेन विलसतितराम् । कथं ? ताबकभक्तिरसासबसेकात्- त्वत्समावेशामृतसेचनादिव, सुखितानि- आनन्दवन्ति यानि मर्ममण्डलानि - पाशसञ्चयास्तेषां संबन्धिभिः स्फुरितैः - आर्सेनमुद्रा बन्धैः वेतालकुलै:- पशुहृदयाघट्टकप्रत्ययोदयानु- बर्तिशक्तिशतैः कृतोत्साहः - परिपोषितचिद्भ्युदयः || २० || - १ ग० पु० भक्तलोकः - इति पाठः । २ ख० पु० सेकादिव – इति पाठः । ३ घ० पु० आनन्दनन्दितानि - इति पाठः । ४ क्र० पु० आसनमुद्रासदृशैः - इति पाठः, ग० पु० विचित्रैः स्तोभमुद्राबन्धैः - इति च पाठः | - ५ ग० पु० पशुहृदयाच्च दृक्प्रत्यय – इति पाठः । २३ शि०