पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चर्वणामिधानं विंशं स्तोत्रम् सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा । एवमेवोद्यते नाथ त्वया संहारलीलया ॥ १८ ॥ पदार्थों तथा जीवों ) का - संहार - = ( इस जगत् के) संहार की विनाश- = नाश होने के लीलया = लोला से (अर्थात इस खेल

के द्वारा )

नाथ = हे स्वामी ! - त्वया = आप से ( हमें ) एवमेव = यही उद्यते = बतलाया जाता है, (अर्थात् संबन्धात् : 'कार्यताक्षयिणी तत्र' = कारण इत्यादि ॥ १८ ॥ मत्-परं = मुझ चित्-स्वरूप से भिन्न ( अर्थात मेरे सिवा ) निखिलं = सब कुछ - मृषा आप इसी बात की सूचना देते हैं ), - - सतः = ‘(संसार में) होने वाले ( सभी ( अस्ति = है )’* ॥ १८ ॥ = असत्य ( अर्थात् असत् या सत्ता-हीन ) ३५१ - हे नाथ ! संहारक्रीडया एवमेवोच्यते - मत्तः - चिदेकरूपात्परमुल्ला- सितस्वभावत्वाधिकमिव यत्किंचित् सदाशिवान्तं तन्मृषा - न पृथ- ग्भवतीत्यर्थः; यतः सतः - अनधिकस्याप्याधिक्येन इव आभासमानस्य विनाशन सम्बन्धाच्चिदात्मन्येव विगलितत्वेन स्थितिर्भवति । तदुक्तं ‘यत्सदाशिवपर्यन्तम् ‘ ।' स्व० सं०, प० १०, श्लो० १२६४ ॥ इत्यादि 'विनाशोत्पत्तिसंयुतम् ॥' स्व० सं०, ५० १०, श्लोक १२६५॥ इत्यन्तम् | तथा ।' स्पं०, नि० १, श्लो० १४ ॥ इति पाठः । १ क० पु० एवमावेद्यते

  • सारांश ——हे नाथ!

आप की 'संहार -लीला' से यही सूचित हो जाता है कि आप चिदात्मा के सिवा जो कुछ जड़-चेतन है, वह अन्त में आप में ही लीन होता है । अतः उस की अपनी स्वतन्त्र सत्ता नहीं हैं ॥१८॥