पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० श्रीशिवस्तोत्रावली क्रिया-शक्तिम् = (अहं-परामर्श रूपिणी) स्तौमि = स्तुति करता हूँ, (अर्थात् उसी में समावेश करता हूँ ) ॥ १६ ॥ क्रिया-शक्ति की ( अहं = मैं ) - अहमेत खिलमिति यः सर्वाभासावभासः - सदा विश्वेश्वरप्रकाशः । कीदृक् ? विमर्शेन - परमानन्द चमत्कारेण वलितो- बृंतः, क्रियाश क्तिम् – ईशशक्तिम्, ईश ते स्तौमि - इति प्रोग्वत् ।। १६ ।। - - वर्तन्ते जन्तवोऽशेषा अप ब्रह्मेन्द्रविष्णवः । ग्रसमानास्ततो वन्दे देव विश्वं भव न्यम् ॥ १७॥ देव = हे प्रभु ! - ( जगति = इस संसार में ) अशेषा: = ( क्षेत्रज्ञ नाम से प्रसिद्ध ) - सभी जन्तवः = जीव ( एवं = तथा ) ब्रह्मा- = ( सृष्टि-कर्ता ) ब्रह्मा, इन्द्र- = ( शासन-कर्ता ) इन्द्र - विष्णवः = और ( स्थिति कर्ता ) विष्णु अपि = भी - !

  • ग्रसमानाः = ग्रसमान अर्थात् सदैव

अपने-अपने विषयों का आहार करने में लगे हुए ही वर्तन्ते = दिखाई देते हैं, ततः = इसलिए ( मैं ) - भवत्-मयं विश्वं = [प] (सर्वाहरण- शाली ) से अभिन्न बने हुए जगत् को वन्दे = प्रणाम करता हूँ ॥ १७ ॥ अपि ब्रह्मेन्द्रविष्णव इति - सृष्टिस्थितिकारिणः प्रसिद्धा: । आसतां रुद्रादयः, तेऽपि यावदशेषा जन्तवः - क्षेत्रज्ञाः ग्रसमानाः - सदा स्ववि- षयाहृतिप्रवणा वर्तन्ते - तिष्ठन्ति यतो हे देव- अशेषप्रमात्रादिरूपेण क्रीडाशील ! ततो बिश्वं भवन्मयं विश्व - प्रसनशीलत्वद्वयरूपं वन्दे- प्राग्वत् ॥ १७ ॥ १ ग० पु० पूर्ववदिति पाठः । २ घ० पु० ग्रस्यमानाः - इति पाठः ।

  • आशय यह है कि इस संसार में ऐसा कोई जीव नहीं जो रूपादि विषयों

का आहार करने में न लगा हो । सभी तो विषयों का आहार करने में लगे ही रहते हैं, अतः समस्त संसार सर्वाहरणशाली का स्वरूप धारण करके ही ठहरा है ।