पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( परमात्मन् = हे परमेश्वर ! ) भक्तानां = ( आप के भक्तों को न = न तो आर्तयः = दुःख ही ( सन्ति = होते हैं ) न अपि = और न - चत्रणाभिधानं विंशं स्तोत्रम् तव = आप स्वात्मनः = स्वात्म-स्वरूप की आध्यानम् = ( प्राप्ति की अभिलाषा के कारण ) चिन्ता ही अस्ति = होती है | समावेशशाली) ईश = हे विश्वेश्वर ! = अहम् = 'मैं ही -- आर्तयः -क्लेशाः । आध्यानं - प्राप्त्येभिलाषेण चिन्तनम् | तव स्वात्मन इति – स्वात्मतयैव स्फुरत: । तथापीति - भक्तत्वादेव | किम- पीति - परमानन्दैकात्म्यव्यंकं निर्निमित्तं च ॥ १५ ॥ एतत् = यह अखिलम् = समस्त जगत् हूँ' इति = ऐसा यः = जो सर्व- = सभी आभास = प्रकाशों का सर्वाभासावभासो यो विमर्शवलितोऽखिलम् । अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते ॥१६॥ तथापि = तो भी - 4 किमपि = ( परमानन्द से अभिन्नता को सूचित करने वाला), अलौकिक शिव = 'हे शिव' इत्येतत् = ऐसा शब्द १. क० पु० प्राप्त्यभिलाष चिन्तनम् २ ग० पु० व्यञ्जनम् – इति पाठः । ३ ख० पु० अपि सन् – इति पाठः । बहिः ई: = बाहर से ( अर्थात् व्युत्थान- दशा में ) एषां = इन भक्तों के मुखे = मुख में = अस्ति = रहता है, ( अर्थात् यह प शब्द इन के मुख से आप से ही उच्चरित होता रहता है) ॥१५॥ अवभासः = प्रकाश विमर्श - = स्त्रात्म-परामर्श से (अर्थात् परमानन्द के चमत्कार से ) वलितः = परिपूर्ण बना हुआ ( अस्ति = है ), - तां = उसी ते = आप की - इति पाठः । -