पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चर्वणाभिधानं विंशं स्तोत्रम् दुःखान्यपि सुखायन्ते विषमयमृतायते । मोक्षायते च संसारो यत्र मार्गः स शाङ्करः ॥ १२ ॥ यत्र = जहाँ ( अर्थात् जिस मार्ग पर संसारः = यह संसार ( भी ) चलने से ) . = दुःखानि = दुःख अपि भी सुखायन्ते विषम् = विष अपि ' = भी अमृतायते = अमृत बन जाता है च = और = सुख बन जाते हैं, ईशान = हे स्वतंत्र प्रभु ! भवत्- आप के जुषां = भक्तों को मूले = आरम्भ, मध्ये = मध्य और अवसाने = अन्त में ( अर्थात् संवित् के उदय, प्रसर तथा विश्रांति में ) च = दुःखं = ( कोई ) दुःख = मोक्षायते = मोक्ष ( की प्राप्ति ) का साधन बन जाता है, सः = वह [7] शांकरः = भगवान् शंकर का मार्गः = मार्ग ( अर्थात् परम शाक्त- पद ) ( अस्ति = है ) ॥ १२ ॥ - त्र्यमप्येतच्चिदानन्द्द्घननिजबलाक्रमणादेव भवति । मोर्गः -परं शाक्तं पदम् || १२ || मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषाम् । तथापि वयमीशान सोदामः कथमुच्यताम् ॥१३॥ ३४७ नास्ति = नहीं होता, तथापि = तो भो = वयं = हम सीदामः = कष्ट उठाते हैं, कथम् ( एतत् ) = यह क्या बात है। ( इति ) उच्यताम् = ज़रा कहिए तो ! ॥ १३ ॥ १ क० पु० यत्र सर्वमप्येतत् — इति पाठः । मार्गपदम् – इति पाठः । २ ग० पु० ३ गँ० पु० शाक्तपदवाचकम् - इति पाठः ।