पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सदा जो सदा = सृष्टि = ( इस जगत् की ) सृष्टि विनोदाय = ( अपने) विनोद (अर्थात् जी बहलाने ) के लिए करता है, 1. सदा = जो सदा = स्थिति - = ( इस की ) रक्षा कर के सुख = सुख से आसिने = बैठा रहता है ( एवं = तथा ) चर्वणाभिधानं विशं स्तोत्रम् ( प्रभो = हे स्वामी ! ) - ये = जो - 'तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् । भान्तमेवान्तरर्थौघमिच्छया भासयेद्वहिः ॥' ई० प्र०, १ श्र०, ६ ०, ७ का० ॥ इति स्थित्या देहादिमाविशतोऽपि भगवतः प्रतिक्षणं तत्तदनन्तप्राह्य- ग्राहकाद्याभाससंयोजन वियोजनक्रमेण सृष्टयादिहेतुत्वम् | यथो चैत- त्तथा मया स्पन्दसन्दोहे वितन्य निर्णीतमिति स एवावेक्ष्यः || ९ || भव्याः = भाग्यशाली ( भक्त-जन ) क्वापि = किसी ( विशेष द्वादशान्त आदि) स्थानको न = न गत्वा = जा कर ही ( एवं = तथा ) - न कापि गत्वा हित्वापि न किंचिदिदमेव ये । भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥१०॥ ३४५ सदा = जो सदा - त्रिभुवन = ( स्वर्ग, पृथ्वी और पाताल - इन ) तीनों लोकों का आहार- = ( संहार रूपी) आहार करके 1 तृप्ताय = तृप्त बना रहता है, स्वामिने = ऐसे प्रभु-देव ( भगवान् शंकर ) को = नमः = ( मेरा ) प्रणाम हो ॥ ९ ॥ - किंचित् अपि = ( हान-प्रदान आदि) किसी कर्म को न = न हित्वा = त्याग कर ही इदम् एव = इसी ( दुःख-पूर्ण) संसार को ही भव्यं त्वद्-धाम आपका मोक्ष संपदा- प्रद स्वरूप १ क० पु० संयोजनावियोजनक्रमेण - इति पाठः । २ ग० पु० यथा च तत्तथा – इति पाठः । -