पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली यस्य - समावेशशालिनः स्वात्मनो मूलं कारणं ध्यानामृतमयं- स्वरूपगोपनोन्मुखचिदानन्दसारप्रत्यभिज्ञात शिवभट्टारकस्वरूपम् | यथोक्तं 'स्में प्रभुरजनोऽथ ...... | शि० स्तो०, स्तो० १९, लो० १७॥ इत्याति । अनश्वरं – चिद्रूपतयैव नित्यं तस्य – कस्याप्यतिदुर्लभस्य सत्तरो:- सन्तापहारिणः शोभनपादपस्य संबिल्लता:- नीलसुखादिज्ञा- नानि, तथारूपा इति – ध्यानामृतमय्य एव || ७ || - - भक्तिकण्डूसमुल्लासावसरे परमेश्वर | महानिकषपाषाणस्थूणा पूजैव जायते ॥ ८ ॥ परमेश्वर = हे परमात्मा ! रूपी भक्ति- = भक्ति ( की तीव्रता ) रूपिणी महा-निकष-पाषाण स्थूणा= कसौटी के पत्थरों का बड़ा खंभा कण्डू- = खुजली के जायते = उत्पन्न होता है, (और वह खंभा अपनी रगड़ से उस खुजली को शान्त करता है ) * ॥ ८ ॥ समुल्लास = चमक उठने के अवसरे = समय पर पूजा एव = ( समावेश-मयी ) पूजा भक्तिः– भगवदनुराग एव वैवश्यदायित्वात् कण्डूस्तस्या: समुल्लासे पूर्वनिर्णीता पूजैव महानिकषपाषाणस्थूणा - निघर्षोपलमयो महास्तम्बः, भक्तिकण्डूं यः प्रशमय्य आनन्दघनस्वात्मविश्रान्ति हेतुर्जायते इत्यर्थः ||८|| सदा सृष्टिविनोदाय सदा स्थितिसुखासिने | सदा त्रिभुवनाहार तृप्ताय स्वामिने नमः ॥ ९ ॥

  • भावार्थ – जिस प्रकार खंभे आदि के साथ रगड़ने से खुजली की तीव्रता

शान्त होती है, उसी प्रकार शंकर की भक्ति के चरम सीमा को पहुँचने पर भक्त समावेश का आनन्द उठाने में समर्थ होता है, जिस के फल- स्वरूप उसे परमानन्द का लाभ होता है ॥ ८ ॥ १ ग० पु० भवदनुराग एव - इति पाठः | २ ख० पु० ३ ग० पु० पूर्णनिर्णीता — इति पाठः । भवते - इति पाठः । -