पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वन्दे, = प्रणाम करता हूँ, = येषां = जिन सौभाग्य - सद्मनां = ( परमानन्द - पूर्ण होने के कारण ) सौभाय-शाली चर्वणाभिधानं विशं स्तोत्रम् ( भक्तानां = भक्तों का ) - दैवतं = देवता ( इष्ट-देव ) हरः = महादेव है, ( येषां = जिनकी ) चेष्टाः = सभी चेष्टाएँ - - हरोचिताः- सृष्टिसंहारानुग्रहादिरूपाः । हरेकप्रवणाः - नित्यवत्स- मावेशरसिका: । प्राणा: - जीवितम् । अत एव सौभाग्यसझत्वं - परमा नन्दपूर्णत्वेन विश्वस्पृहणीयत्वात् || ३ || - ( प्रभो = हे प्रभु 1 ) तव = आप की महेश्वरतायाः = महेश्वरता (अर्थात् विश्वप्रभुता ) क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत् । इष्टमात्रघटितेष्वंवदानेष्वात्मना परमुपायमुपैमि ॥ ४ ॥ पृष्ठतः एव = साथ ही इदम् = ( आपकी ) यह - अन्यत् = दूसरी क्रीडितं = लीला = है। ) हर- = महादेव ( को प्राप्ति ) के उचिताः = अनुकूल ( भवन्ति = होती हैं ) - ( एवं = और ) - ( येषां ) प्राणा: = जिन का सांस जीवन ( दृश्यते = देखने में यथा एतत् = वह यह है कि ( अहम् = मैं ) इष्टमात्र = केवल इच्छा से ही हर एक = केवल महादेव की प्रवणा: = भक्ति में ही लीन भवन्ति = बना रहता है ॥ ३ ॥ १ क० पु० ध्वपदानेषु – इति पाठः । = घटितेषु = सिद्ध बने हुए अवदानेषु = ( आप के पांच प्रकार के कार्य रूपी) अद्भुत कर्मों के करने में आत्मना = स्वयं ही - परम् = परिपूर्ण उपायम् = उपाय उपैमि = प्राप्त करता हूँ । ( अर्थात् आपके समावेश से मैं भी आप की तरह अनायास ही पंच विध- कृत्य-कारी बन जाता हूँ और यही आप की दूसरी लीला है । ) ॥४॥