पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० श्रीशिवस्तोत्रावली नौमि निजतनुविनिस्सरदंशुकपरिवेषधवलपरिधानम् । विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥ २ ॥ - नृत्त - उत्सव - आर्केल्पं = जो ( तांडव नामक ) नृत्य रूपी उत्सव के समय चर्मकती हुई मुण्ड-माला से ( अपने को ) सुशोभित करता है, ( ताण्डव- प्रियम् = ऐसे ताण्डव- प्रिय, भगवान् शंकर को ) ( अहं = मैं ) -- नौमि = प्रणाम करता हूँ ॥ २ ॥ निज = जो अपने - तनु- = ( चिन्मय ) स्वरूप से विनिःसरत् - = चमक उठने वाले अंशुक परिवेष = किरण-मंडल रूपी सफेद शुभ्र ( अर्थात् धवल- = रंग के - परिधानं = वस्त्र को धारण करता है ( तथा [= तथा ) विलंसत् - कपोल-माला - कॅल्पित - निजतनुः - चिन्मयं रूपं, ततो विनिःसरन् - स्फुरन् अंशुकपरिवेष:- रश्मिपुञ्ज प्रसर एव धवलं - शुद्धं परिधानं - प्रावरणं यस्य ..' उत्सरत्प्रकृतिः शिवः' । इति स्थित्या स्त्रशक्तिचक्रेण सततमाश्लिष्टमित्यर्थः । विकसन्त्या - स्वात्मनियोजनेन देदीप्यमानतया विलसन्त्या - स्फुरन्त्या कपालमालया सदाशिवादिसकलान्ताशेषप्रमातृमुण्डमालया कल्पितो नृत्तोत्सवे- स्वातन्त्र्यविजृम्भाभ्युदय आकल्पो मण्डनं येन । बाह्यक्रमेण स्पष्टोऽर्थः ॥ वन्दे तान् दैवतं येषां हरवेष्टा हरोचिताः | हरैकप्रचणाः प्राणाः सदा सौभाग्यसझनाम् ॥ ३॥ ( अहं = मैं ) - तान् = उन ( भक्तान् = भक्त-जनों को ) सदा = सदा १ क० पु० प्रसरत्प्रकृतिः - इति पाठः । ग० पु० प्रसर हक्कियः शिवः - इति पाठः । - २ ख० पु० देदीप्यमानया - इति पाठः । माल्या – इति पाठः । ३ ग० पु० ४ ६० कल्पिते — इति पाठः । - पु०