पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वद्वपुःस्मृतिसुधारसपूर्ण उद्योतनाभिधानमे कोनविंशं स्तोत्रम् मानसे तव पदाम्बुजयुग्मम् । सदैव मामके विकसदस्तु प्रस्रवन्मधु ( प्रभो = हे प्रभु ! ) ( = आप के त्वद्- वपुः- = स्वरूप के स्मृति- • चिन्तन रूपी सुधा- = अमृत के रस- = रस से . पूर्णे = भरे हुए मामके = मेरे मानसे: 1 = मन में तव = आप के अथ = अब असौ किमप्यतिलोकम् ॥ १६ ॥ चरण कमलों का. = यह त्र्यम्बकः = त्र्यम्बक नाथ ( अर्थात् इच्छा, ज्ञान और क्रिया रूपिणी = पद्-अम्बुज- युग्मं = किमपि = अवर्णनीय - जोड़ा = अतिलोकं = तथा अलौकिक मधु = ( परमानन्द रूपी ) मृत को प्रस्रवत् = बहाते हुए सदैव = सदैव - १ ख० पु० अस्तु —— इति पाठः । २२ शिव विकसत् = खिला - - पादाम्बुजयुग्मं प्राग्वत | विकसद् — भेदसंकोचमुज्झत् | मधु - परमानन्दरूपं माधुर्यम् | अतिलोकम् – अलौकिकम् | रसपूर्णे च मानसे अम्बुजं विकसम्मधु स्रवति ॥ १६ ॥ अंस्ति मे प्रभुरसौ जनकोऽथ त्र्यम्बकोऽथ जननी च भवानी । न द्वितीय इह कोऽपि ममास्ती- त्येव निर्वृततमो ३३७ अस्तु = रहे, ( अर्थात् भेद रूपो संकोच को दूर करता रहे ) ॥ १६ ॥ विचरेयम् ॥ १७ ॥ तीन शक्तियों का स्वामी ) - प्रभुः = प्रभु, शंकर मे = मेरा जनकः = पिता