पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ अस्ति = है अथ च = और - भवानी = पार्वती जी ( परा-शक्ति ) ( मे = मेरी ) जननी = माता ( है ) । = इस संसार में द्वितीयः = दूसरा श्रीशिवस्तोत्रावली कोsपि = कोई भी = मम = मेरा - न = नहीं । - अस्ति = है | इत्येव = इतने में ही निर्वृततमः = अत्यन्त आनन्दित ( सन् = होकर ) - ( अहं = मैं ) विचरेयम् = विहार करूँ ॥ १७ ॥ - असाविति - चिद्धनो मे प्रभुः - अनुग्राहकः जनकः, प्रमातृतोल्लास- कश्च त्र्यम्बकः । तथा भवानी - पराशक्तिः जननी प्रभत्री चास्ति । ईदृशस्यैव प्रत्यभिज्ञात महेश्वरस्वरूपस्य मे इह - जगति न द्वितीय: कोऽप्यस्ति | ममेति शेषे षष्ठी । इत्येव - एतावतैव । निर्वृततमः - अत्यर्थ प्रमुदितो बिचरेयं — विहरेयमिति शिवम् ।। १७ ।। - इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावुद्योतना भिधानकोनविंशस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ १९ ॥