पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री शिवस्तोत्रावली "भुक्त्वा भोगांश्छिवं व्रजेत् ।' इत्याम्नायेषु शिवतैव श्रूयते, तत्किमत्रारुचिरित्याशङ्कच युक्तिमाह - प्रोल्ल सदणिमादिपक्षादनन्तरं कालान्तरे यो मोक्षस्त्वद्भक्तिमुखे - त्वत्समा वेशानन्दस्य पुरतः, क्षामः - अत्यल्पः ।। १४ ।। - ३३६ दासस्य मे प्रसीदतु दांता त्रिभुवननाथो ननु = सचमुच = मे भगवानेतावदेव ननु याचे । ( नाथ = हे स्वामी ! ) - ( अहं तु = मैं तो ) यस्य न तन्मादृशां दृशो विषयः ॥ १५ ॥ एतावत् = इतनी एव = ही - याचे = प्रार्थना करता हूँ कि भगवान् = (प) प्रभु-देव = मुझ = दास पर दासस्य प्रसीदतु = प्रसन्न रहें । = यस्य = जिस ( फलस्य = फल का ) दाता = दाता ( अर्थात् जिस मोक्ष रूपी असामान्य फल का दाता ) त्रिभुवन - = तीनों लोकों के नाथः = स्वामी ( आप हैं ), = वह ( मोक्षात्मक फल ) तत् = मादृशां : = मुझ जैसे ( लोगों ) की १ क० पु० धाता - इति पाठः । २ क० पु० मादृशम् - इति पाठः । ३ ग० पु० तादृशाम् - इति पाठः । - दृशः = बुद्धि का विषयः = विषय न (अस्ति) = नहीं है, ( अर्थात् वह मुझ जैसे लोगों की समझ से बाहिर है ) ॥ १५ ॥ एतावदिति - न तु अणिमादि । प्रसीदतु इति । त्रिभुवनं प्राग्वत् । यस्येति–असम्भाव्यस्य [ सम्भावितस्य ] फलस्य, तत्फलं-सदृशम्, इति न मादृशां दृश इति - बुद्धेः ।। १५ ।। -