पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्योतनाभिधानमेकोनविंशं स्तोत्रम् इति | मर्त्यधर्मिण इति - अप्रत्यभिज्ञातात्मस्वरूपस्य | अनुरूपामिति- प्राग्वद्रुद्रशक्तिसमावेशमयीम् । परमंसिद्धिभूमि — तत्रैव प्रभुदासभावस्य स्फुटं स्फुरणात् ॥ १३ ॥ - सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो संस्थाः । क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ १४ ॥ कीली ( अर्थात् लुभाने वाली ) विभो = हे व्यापक प्रभु ! - ( त्वं = []) माम् = मुझे अवलेपेन = अभिमान के साथ - सिद्धि-लव = ( भेद-मय अणिमा - द)सद्धियों के लाभ = लाभ के लिए लुब्धं = लालायित मा = कभी न संस्था: = बनाइये, ( यतः = क्योंकि ) प्रोल्लसत्- = अत्यन्त चमकीली-भड़- = अणिमा-आदि- पक्षतः = (आठ सिद्धियों ) के ३३५ अणिमा आदि १ ग० पु० परसिद्धिभूमिम् - इति पाठः । २ क० पु० तल्लाभलुब्धम् – इति पाठः । ३ ग० पु० संस्थाः - इति पाठः । - ४ ख० पु० पारमेशनये - इति पाठः । गया ) " मोक्षः = मोक्ष त्वद्-भक्ति-मुखे = आपकी भक्ति के सामने (अर्थात् के समावेश पर ( प्राप्त किया के आनन्द के सामने ) क्षामः = क्षीण अर्थात् पूर्ण ( भवति = होता है ) ॥ १४ ॥ = समावेशात्मकपूर्णसिद्धचपेक्षया भेदमयाणिमादयः सिद्धिलवास्त- ल्ला लुब्धं मा संस्था: । अवलेपेनेति - मां सिद्धिलवलुब्धमाकलय्य मावलेपं कुर्याइति यावत् । ननु पॉरमेशे नये साधकानां सिद्धयुप- भोगानन्तरं