पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्योतनाभिधान मे कोनविंश स्तोत्रम् शीतोष्णादीन्यपि आपतन्तु, शुष्ककटुकान्येव - पुर्नस्त्वदद्वयस्पर्शामृता- पूर्णत्वाद्र्क्षदुःस्वादप्रायाणि मा- मैवँम् ॥ ६ ॥ नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः । यावत्कायमनस्तापतमोभिः नाथ = हे स्वामी ! तव = आप की विशुद्धाः = निर्मल ( अर्थात् अनुग्रह - स्वरूपिणी रश्मयः = ( ( तावत् = तब तक ) साम्मुख्यम् = मेरे सामने - रूप ) शक्तियां आयातुजाएं, (अर्थात् साक्षा त्कार के मार्ग पर देदीप्यमान बनी रहें ) यावत् = जब तक कि काय = ( भूख, प्यास आदि ) शारीरिक २ ख० पु० पुनरद्वयः - इति पाठः । - ३ घ० पु० मैव - इति पाठः । ४ क० पु० निमज्य – इति पाठः । ३३१ परिलुप्यताम् ॥१०॥ मन:- = तथा ( काम, क्रोध आदि ) मानसिक ताप = दुःख रूपी तमोभिः = अन्धकार परि = पूर्ण रूप में लुप्यताम् = नष्ट हो जाए ॥ १० ॥ साम्मुख्य मायान्तु – देहादिप्रथां निर्मज्ज्य प्रस्फुरन्तु | शुद्धाः – अनु- ग्रहपराः, रश्मयः - शक्तयः | कायमनस्तापत मोभिरिति- कायमनस्तापा एव तमांसि तैः परिलुप्यतां - समन्तान्नश्यताम् ।। १० ।। १ क० पु० शीतोष्णादीन्येव - इति पाठः । - देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः । परमार्थमुषो वश्या भूयासुर्गुणतस्कराः ॥ ११ ॥ ५ क० पु० परिपन्थकाः - इति पाठः । ६ ख० पु० भवेयुरिति - इति पाठः । - -