पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० = रस- = ( चिदानन्द - ) रस के आसंग = सम्पर्क से भी सन्त्यक्त चापलं न ( भवति ) = पूर्ण रूप में अपनी चंचलता नहीं छोड़ पाता, = कहि = भला कब स्यात् = ( ऐसा ) हो सकता है ? श्रीशिवस्तोत्रावली त्वदीयोऽनुत्तरो रसः - परचित्प्रसरः तदासङ्गः– तत्परत्वं, तेनापि अद्यापीति - असकृदा स्वादितेऽपि समावेशे | कर्हि शीघ्रं स्यात् — इति गाढोत्कण्ठापरत्वं सूचयति ॥ ८ ॥ सन्त्यक्तचापलं - गलितव्युत्थानम् ( भगवन् = हे भगवान् ! ) - मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा । तबोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥ ९ ॥ सर्वाणि = सभी - ( अर्थात् कब मेरा मन चञ्चलता को छोड़ सकेगा ! ) शीघ्रतः = काश, ( ऐसा ) तुरन्त अस्तु = होता ! ( अर्थात् काश, मेरा मन सदा के लिए व्युत्थान से अपना पिंड छुड़ा सकता ! ) ॥८॥ त्वद्-अद्वयामृत-रस-रहितत्वेन आप के अद्वय-अमृत-रस से रहित होने के कारण शुष्क- = नीरस कटुकानि = और कड़वे मा = ( कभी ) न द्वन्द्वानि = ( सरदी-गरमी आदि ) आपतन्तु = आ जाएं | जोड़े परं = किन्तु ( यदि ये जोड़े ) एव = ही ( सन्ति = हैं, ) ( अतः एतानि = अतः ये ) मे = मेरे पास - = आप के उपहृत्य = ( चिदानन्द के सम्पर्क को ) पाकर तव लब्धानि = प्राप्त हो जाएं, ( एतानि सर्वाणि = तो ये सभी ) - अपि = ही 7 सर्वदा = ( मेरे पास ) सदा - ( आपतन्तु रहें ॥ ९ ॥ ) तबोपहृत्य लब्धानि - चिन्मयत्वेन त्वय्यनुप्रविश्य व्युत्थाने समा वेशसंस्काररसास्त्रोदनासादितानि, परं सर्वकालं सर्वाणि द्वन्द्वानि- — १ ग० पु० चिन्मये - इति पाठः २ ग० पु० आस्वादानि - इति पाठः ।