पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्योतनाभिधान मे कोनविशं स्तोत्रम् गति :- प्राप्तिरस्तु, भुक्त्वा देवदत्तगमन मिति वत् | क्त्वाप्रत्ययो योजयित्वा परतोऽस्तु - इति योज्यम् | स्फुरच्चिदानन्दविलासा - इति व्याकर्तव्यम् ॥ ४ ॥ ▬▬ भवदमलचरणचिन्तारत्नलता- सिद्धिः । लङ्कृता सिद्धजनमानसानां विस्मयजननी घटेत मम कदा ( भक्तवत्सल = हे भक्त-प्रिय प्रभु ! ) -- भवत् = श्राप के अमल- ( ज्ञान-क्रिया रूपी ) निर्मल चरण- चरणों की

  • चिन्ता- = ध्यान रूपिणी

रत्न- = रत्नों की लता - = लता से अलंकृता = सुशोभित ( एवं = तथा ) = भवतः ॥ ५ ॥ सिद्ध-जन- = सिद्ध योगियों के - मानसानां = हृदय में विस्मय = आश्चर्य जननी : ३२७ अभिलीय - इत्यत्र अभिलीलेति पाठे मम = सिद्धिः = ( मुक्ति रूपिणी ) सिद्धि • मुझे कन्द्रा = भला कव भवतः = आप से घटेत = प्राप्त हो जायेगी ॥ ५ ॥ = उत्पन्न करने वाली १ क० पु० अभिलीलस्फुरत्- इति पाठः ।

  • शब्दार्थ – चिन्ता = ध्यान, स्मरण |

भवतोऽमलाः - शुद्धा ये चरणा:- ज्ञानक्रिया दिमरीचयस्तेषु चिन्ता - पुनःपुनर्निभालनं, सैव सर्वसंपत्प्रदत्वाद्रत्नलता, तया अलङ्कृता- संप्राप्तत्वदावेशशोभा कदा मम पूर्णा सिद्धिर्घटेत भवतः सकाशात् । कीदृशी ? सिद्धजनमानसानां - योगिचित्तानां विस्मयजननी ॥ ५ ॥ चिन्तारत्न = चिन्तामणि । यह एक कल्पित रत्न है । कहा जाता है कि यह रत्न सब इच्छाओं को पूर्ण कर देता है । सिद्ध-जन = जिस ने योग या तप में सिद्धि प्राप्त की हो, ऐसा पहुँचा हुआ साधु |