पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ तु = तो - = एषु = इन वस्तुओं में नाम = ( सत्ता का ) नाम. ( एव = भी ) - श्रीशिवस्तोत्रावली सर्ववस्तुषु चिद्वपुर्ज्ञानक्रियात्मा परमेश्वर आत्मा, स एवं सर्वथा - सर्वेण प्रकारेण त्वंदशाधिष्ठानेन वपुः - स्वरूपं स्यात् - अस्तीति सम्भा- व्यते । एष इति - स्फुरद्रूपः । ननु विचित्र कार्यकारणानां नानादेशस्वरू- पाणां वस्तूनां कथमे केश्वरात्मता सम्भाव्यते ? इत्याह एषु वस्तुषु अन्यथा नौमैव–संज्ञैव न भवेत् किमुतान्यत् ;- कार्यकारणस्वरूपादि- कम् | प्रकाशमयत्वं विना कस्याप्यसिद्धेः | अन्यथा - इत्यध्याहार्यम् ||३|| ु - नाथ = हे प्रभु ! विषम- S अर्ति = दुःखों को मुषा = दूर करने वाले त्वद् - = आप के दृक् = साक्षात्कार - आत्मना = रूपी अनेन = इस न भवेत् = न होता - अन्यत् = और बातों की उत किम् = बात ही नहीं ॥ ३ ॥ विषमार्तिमुषानेन फलेन त्वहगात्मना । अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ ४॥ ( संसार के ) भयंकर पथा = मार्ग से अभिलीय = (मैंप में ) लीन हो जाऊं फलेन = (और) फल-स्वरूप = मम = = मुझे त्वन्मयी : से अभिन्न रूप वाली गतिः = [अवस्था अस्तु = प्राप्त हो जाय ॥ ४ ॥ विषमार्ति- संसारतापं मुष्णाति यस्त्वंहगात्मा-त्वत्साक्षात्कार- रूपः पन्थो, तेन मे अभिलीय - फलेन फलतः । त्वन्मयी - त्वदेक रूपा - १ क० पु० त्वदधिष्ठानेन - इति पाठः । २ ग० पु० करणानाम् – इति पाठः । ३ ख० पु० पुनर्नाम — इति पाठः । ४ क० पु० ५ ग० पु० यस्त्वद्दशात्मा - इति पाठः । पन्थास्तेन - इति पाठः ।